________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[3]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
अध्ययनं H मूल [१] / [गाथा-], निर्मुक्तिः ९१७-११८/११७- २२०. आयं [१११...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
नमस्कार व्याख्यायां
॥५३१॥
प्रथमाक्षरे। तvai] विज्ञापयिष्यन्ति यन्मे मनसि वर्तते ॥ १ ॥ कालोऽयमानन्दकरः शिखीनां, मेघांधकारथ दिशि प्रवृत्तः । मिथ्या न वक्ष्यामि विशालनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु ॥ ३॥ ताहे से पडिलहितो न शक्यं त्वरमाणेण प्राप्तुमर्थान् सुदुर्लभान् । भार्या च रूपसंपन्नां शत्रूणां च पराजयम् ॥ १ ॥ नेहलोके सुखं किंचिच्छादितस्यांहसा भृशम्। मृतं च जीवितं नृणां तेन धर्मे मति कुरु ॥२॥ चेडीहि पुडिआओ अप्पिताओ, इतरस्स चित्तं सा गच्छतित्ति बिसष्णो, पोचाणि फालतूणं णिग्गतो, अण्णं रज्जं गतो । सिद्धपुत्ताणं वक्खाणे तुक्को, तत्थ गीतीए एस 'सिलोगो न शक्यं त्वरमा०' वणिज्जति, जहा वसतपुरे णगरे जिणदत्तो णाम सत्थवाहपुत्तो, सो य समणसङ्को, इतो चंपाए परममाहेसरो घणो णाम सत्थवाहो, तस्स य दुवे अच्छेरगाणि चउसमुहसारभूता मुत्तावली धूता य कण्णा हारष्पभति, जिणदत्तेण सुताणि, बहुष्पगारं मग्गितो ण देति, ततो गेण वंठवेसो कतो, एमागी सयं चैव चप गतो, अंचितं च बद्धति, तत्थेको उवज्झायगो तस्स उबट्टितो पढामित्ति, सो भणति भत्तं मे णत्थि, जदि णवरं कर्हिपि लभिसित्ति, धणो य सरक्खाणं देति, तस्स उबाडतो- मतं मे देहि ता विज्जं गण्हामि, जं किं ( १२०००) चि देमित्ति पडिसुतं धृता संदिट्ठा, तेण चिंतियं- सोभणं संबुचं, वल्लूरेण दामितो बिरालोति, सो तं फलादिगेहिं उवचरति सा ण गिण्हति उबगार, सो य | अतुरितो णीयडिग्गाही थक्के धक्के उपचरति, सरक्खा य णं खरंटेंति, तेण सा कालेण आवज्जिया, अज्झोववण्णा भणतिपलायम्ह, तेण भणितं अजुत्तमेयं, अतो बीसत्था होहि, न शक्यं त्वरमाणेन० श्लोकः, किं तु तुमं उम्मतिया होहि बिज्जेहिं मा पउणिज्जिहिसि, तहा कयं, वेज्जेहिं पडिसिद्धा, पिता से अद्धिति गतो, चट्टेण भणितं मम परंपरागता विज्जा अस्थि, दुक्करो य से उपयारो, तेण भणिय- अहं करेमि, सो भणति पयुंजामो, किं तु बंभयारीहिं कज्जं तेण भणियं जदि कवि अर्थ
(240)
चक्षुरिन्द्रिये उदाहरणं
॥ ५३१ ॥