________________
आगम
(४०)
प्रत
सूनाक
H
दीप
अनुक्रम
[3]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
आयं [१११...]
अध्ययनं H
मूल [१] / [गाथा-], निर्मुक्तिः ९१७-११८/२१७-२२०,
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
नमस्कार व्याख्यायां
॥५३०॥
पुण सकष्णविष्णाणाणं ?, कहंति ?, ताहिं से कहियं सा हिदएण चिंतेति किह पेच्छेज्जाामीत्ते । अष्णदा य तत्थ जत्ता कस्सति जागा, सच्वं नगरं गतं, सावि गता, लोको य पणिवतिऊणं वच्चति, प्रभायदेसकालो य वट्टति, सोवि गाइऊण परिसंतो परिसरे सुत्तो, सा य सत्थवाही दासीहिं समं आगया पणिवतित्ता पदाहिणं करेति चेडीहिं दाइओ एस सोत्ति, सा संभंता, ततो गया पेच्छति विरूपं दंतुरं तं पेच्छिऊण भणति दिहं से सरूवेण चैव यति तीए निच्छूढं तं च तेण चेतियं कुसीलएहि य से कहियं, तस्स अमरिसो जातो, तीसे घरस्स मूले पच्चूसकालसमए गातुमारद्धी पउत्थपतियाणिबद्धं जहा आपुच्छति जहा तत्थ चिंतेति जहा लेहं विसज्जति जहा आगतो घरं पविसति, सा चिंतति-सच्चयं वट्टतित्ति ताहे अनुमति आगासतलगाओ अप्पा सुको, सा मया एवं सोविंदियं दुद्दमं, तीसे पतिणा सुतं जहा एतेण मारियत्ति, तेण सो सद्दावितो, विसिठ्ठे जमणं जेमावितो जाव कंठोत्ति, तेण भणितो- गायंतो उवार चडाहित्ति, सो रंतो गायति विलग्गति, उड्डणं सासेणं सिरं फुडियं मतो । चक्ष्यतेऽनेनेति चक्षुरिन्द्रियं चक्खिदिए उदाहरणं- मथुरा णगरी, भंीडरवडेसिय चेतियं, जगो जत्ताए जाति, तत्थ य एगंमि वाहणे एगाए इत्थियाए सणेपूरो सालत्तओ पादो निम्गतो, तत्थ य एगो वाणियपुत्तो तं पेच्छति, सो चिंतति-जीसे एस अवयवा सा सच्च देवीणवि अतिरेगरूवा होज्जति तेण गविट्ठा, जाता य, तत्थ समासियगं आवणं गण्डति, तीसे दासचेंडीणं दुगुणं देति, ताओ तेण हतहितताओ कताओ, तीसेवि साहंति एरिसरूवो वाणियओ, अण्णदा सो भणति को एताओ पुडियाओ उग्वाडेति १, ताहि भणियं अम्हं सामीणित्ति, तेणं एक्काए पुडियात लेहो भुज्जपत्ते लिहित्ण छूढो इमेण अर्येण काले प्रसुप्तस्य जनार्दनस्य, मेघांघकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु ॥ १ ॥ पादे पादे च पादे च पादे च
(239)
चक्षुरिन्द्रिये उदाहरण
॥५३०॥