________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[3]
भाग-4 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 2 मूल [१] / [ गाथा-], निर्युक्ति: [ ९१७ - ९१८/९१७-९२० ],
भाष्यं [ १५१...]
अध्ययनं [],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
नमस्कार व्याख्यायां
॥५२४॥
य चक्खुपहे पाणियं ठचिज्जतु जदा तिसिओ पाणियं मग्गति ताहे भणिज्जह एतं पाणितंति, तेण कर्त भत्तं, णिमंतिया य जिमिता, ताहे तेण पाणियं मग्गितं, सो भणति - एतं पाणियं पेच्छिज्जतो ते तिसा णस्सतु, सो भणति - किह पेच्छं तस्स तिसा णस्सति ?, इतरो भणति जदि तुज्झ पाणियं पेच्छंतस्स तिसा ण णस्सति तो ममं दीवगं पासंतस्स किह सीतं णत्थिति भणति, जितो दवावितो य दीणारसहस्सं । सो चिंतेति-एसो णिब्वित्राणो केण एतस्स बुद्धी दिण्णा १, कहियं से जथा घीयाएत्ति, सो तीसे पदोसमावन्नो, सो तं रोसेण दारियं वरेति, पिता से ण देति-मा मस्सातियाए दुक्खियं काहेतित्ति, इतरीए पिता भणितो- देहि मम एतस्स, किं मारेज्जत्ति?, दिण्णे इतरे घरे कूर्व खणावेंति, दारियाए भणियं गवेसह किं मज्झ घरे वडति १, गविद्धं सिद्धं जहा कृवं खणंति, ताहे ताएवि सगिहाओ आढता सुरंगा ताय खणाविता जाव से कृबो, ताव से परिणीया, तेण परिणेत्ता कुबे छूढा, कप्पासस्स सयभारो दिण्णो, भणति य-तुमं किर पंडितिया किह ते सांप्रतं?, पच्छा भणतिअहं दिसाजताए जामि, तो तेण कप्पासेणं कचिएणं तिहि य पुत्तेहिं ममं जातएहि जह एमि तह करेज्जासि, घरे यणेण संदिट्ठेजहा एताए कोदवसेतियाए क्रूरं कंजितं दिवसे २ देज्जहति गतो, सात्रि सुरंगाए पितुघरं गता भणति एतं सुतं करेह भत्तगसेतियं च पडिच्छह, अहमवि गच्छामिति गणियावेसेणं गता पुरतो एगत्थ नगरे, तत्थ भाडएणं घरं गहियं, सोवि तीए उवचितो, णियघरं णीतो, सो तं पुच्छति तुमं का कष्णगा ? सा भणति अहं पुरिसद्वेषिणी, तुमं मम भावितो, सो तीए आराहितो, बहाणे य वरिसाणि ताए समं अच्छति, पुत्ता य तिभि जाता, दवं चणाए सव्वं आकड्डितं, अण्णदा वाणियओ पडिएति, सावि तेणेव सत्थेण पडियागया, अग्गतरागं पितिघरं गता, सुत्तं गहाय पुत्ते य सुरंगाए तमेव कूर्व गता ठिता, वाणियओवि सगिहं
(233)
मायायां शुकवृत्तं
॥५२४॥