________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[१]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
अध्ययनं H
आयं [१११...]
मूल [१] / [गाथा-],
निर्मुक्तिः ९१७-११८/११७- २२०.
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
नमस्कार व्याख्यायां
॥५२३॥
भणति तुमंसि पंडियओत्ति पिच्छं उप्पाडितं पुणवि आढतो, सो चितेति कालं हरामि भगति णादं पंडितओ, सा महाविती पंडितिया । एगा महाविती, कुरं छतं ति, चोरहिं महिता, सा भणति अहंपि एरिसे मग्गामि रति एह तो रूबते लता जाईहामो, ते यागया, ताए वातकाणरण णक्काणि छिण्णाणि, अण्णे मणंति खत्तमुद्दे सुरेण छिण्णाणि वितियदिवसे पुणो गहिया सा, सीसं कोती भणति केण तुम्मेति, तेहिं समं पधाइया, एगंमि गामे भत्तं आणमित्ति कलालकुले विकीया सा, ते रूपए बेतण पलाता, विं रुक्खं विलग्गा, तेवि पलाता ओलग्गंति, ते गावीओ हरितूण तत्थेषं आवासिता रुक्खडे वीसमति मंसं च खावीत, एको मंसं घेत्तृण विलग्गो रुक्खं दिसाओ पलोएति, तेण दिट्ठा, सा से रूपए दाएति, सो दुको, तीए जिम्माए दंतेहिं गहितो, तेण पडतेण एसति भणिए इतरे आसत्ति काऊण गट्ठा, इतरा मोस घे घरं गता सा पहाविती पंडितिता, नाहं पंडितओ । ताए पुणोऽचि लोमं उक्तं पंडियओसित्ति, भणति णाहं पंडियओ पहाविती पंडिता, पुणरवि वितिया व्हाचिता भणिता । तहा लोक्खणणेण तुमं पंडितो, सो भणति णाहं पंडितो सा वाणियदारिया पंडितिया कई ?, वसंतपुरे एगो बाणियओ, तेण अण्णवाfree समं पणिययं छष्णं माघमासे जो रतिं पाणिए अच्छति तस्स सहस्सं देमि, सो दरिद्दवाणियओ अच्छितो, इतरो विवेतिकि एरिसे एसो सीते अच्छितो १ ण य मतोति, सो तं पुच्छति, भणह-- एत्थ नगरे एगत्थ दीवओ जलति तं अहं णिहालितो अच्छितो, देहि तं सहस्संति, इतरो ण ठितोति भणति ण देखि, किं कारणंति, तुमं दीवकप्पभावेण अच्छितो, इतरो न लद्धति अद्धितिं पत्तो घरं गतो, तस्स य घीया कुमारी, ताए भण्णति तात ! किं अद्धिति करेह १, सो भणति णिरत्वयं अहं पाणिमज्झे अच्छितोति सा भणति मा अद्धिति करेह, उण्हकालए आगते भत्तं कीरतु णिमंतिज्जतु य अण्णेहिं वाणियएहिं समंति, जेमेंताण
(232)
मायायां शुकवृतं
॥५२३॥