________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [९१७-९१८/९१७-९२०], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
नमस्कार | तेण रामस्स सीसं छिण्णं, पच्छा तेण सुभोमेण माणेणं एक्कवीसं वारा णिव्यंभणा पुहबी कता, गम्भा य फालिया, एरिसो व्याख्यायां हादरतो माणो जहि णामितो ते अरिहा णमोक्कारस्स ।
माया चउबिधा- कम्म० तहेव णोकम्मे जाणि णिधाणपउत्ताणि दव्वाणि, भावमाताए इमे विभागा- अवलेहणिया गोमु॥५२२॥
तिया मेंढविसाणं वसीमूलं, गतीओ तहेव, मायाए उदाहरणं पंडरज्जा, जथा तीए भत्तपच्चक्खाइताए पूयानिमित्तं लोगो आचा1 हितो, आयरिएहि य णाए आलोयाविया, ततियं च वारं णालोयितं, भगति य-एस पुन्वब्भासेण आगच्छति, सा य मायासल्लदोसेण किबिसिणी जाता, एरिसी दुरंता मायति। अहवा सुयगो-एगस्स खतस्स पुत्तो खुडओ,सो मुहलालियए जाव अविरतियत्ति खंतेण धाडिओ, सो लोगस्स पेसणं करेंतो हिंडितूण अवसट्टो मतो रुक्खकोटरे सुतओ जातो, सो य अक्खाणगाणि धम्म-| कहाओ य जाणति जाइसरतणेणं, पढ़ति, वणयरएण गहिओ, तेण पादो कुंठिओ अच्छिं च काणं कतं, बीधीए उडवितो, ण| कोई इच्छति, सो तं सावगस्स आवणे ठविचा मुल्लस्स गतो, तेण तस्स अंतिए अप्पओ जाणाविओ, तेण कीतो, पंजरए छढो, ।
सयणो से मिच्छदिडिओ, तो तेसि धम्म कहेति, ताणि उवसंताणि, अण्णदा तस्स सङ्घस्स पुत्तो माहेसरधूतं दळूण उम्मत्तो जातो, | तेण सब्वे तदिवसं धम्म ण सुणेति,णेव पच्चक्वायति तेण पुच्छियं, तेहिं सिह,सो भणति-सुत्थाणि अच्छह,तेण सो दारओ सिक्ख-IN सावितो - सररक्खाणं दुक्काहि ठिकिरियं च अच्चेहि, ममं च पच्छतो इट्टं उक्खणितूण णिहणाहि, तेण तहा कत,
सो य सरक्खसट्टो पायपडियो विष्णवेति, जथा-धीयाए मे वरं देहि, मुअतो भणति- जिणदासमाहेसरस्स देहेति, तेण दिण्णा. सा गवं वहति, जथाऽहं देवदिण्णा, अण्णदा तेण हसितं, णिबंधे कहित, सा तस्स अमरिसं यहति, संखडीए बक्खित्ताणि, हरति,
दीप
अनुक्रम
५२२॥
(231)