________________
आगम
(४०)
भाग-4 “आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं १, मूलं [१] / [गाथा-], नियुक्ति : [९१७-९१८/९१७-९२०], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
साकिर रामेण कोवेणं खत्तिया पहिता, परिसो कोधो दुरंतो जेहिं णामितो ते अरिहा ।
माने व्याख्यायां है माणो चउबिधो- कम्मदव्य तहेब णोकम्मे जाणि दुण्णामाणि दव्वाणि, भावओ उदिण्णो, तत्थ माणस्स चत्वारि विभागा
सुभूमा ॥५२२॥
तिणिसलतासमाणो दारुर्थभसामाणो अट्ठियंमसामाणो सेलथंभसामाणो, तहेव उवबातोपि, तत्थ उदाहरणं-मुभोमो तत्थ संवडति, इतरोवि, विज्जाहरसेढीए मेहरहो नाम विज्जाहरो, तस्स धूता पउमसिरी, ताए धृताए कृष्णाकालो, संभिण्यसोतं णाम णेमिचियं पुच्छति- को पउमसिरीए वरो भविस्सति ?, सो भणति- सुभोमणामचकिस्स भज्जा भविस्सात, सो कहिं ?, तावसासमे भूमिघरे संवड्वति, एवं सुणेत्ता विज्जाहरो आगतो, तदप्पभिति मेहरहो सुभोमं ओलग्गति सव्वत्थ रक्खति अष्णपाणादीणि य से देति । एवं सो विज्जाहरपरिग्गहितो संबड्डति, अण्णदा विसादादीहिं परिखिज्जति । इतो य रामो मित्तियं पुच्छति-कतो मम विणासो होहितित्ति , तेण भणितो- जो एत्थ सीहासणे णिवेसिहिति एयाओ य दाढाओ पावसीभूता
ओ जो खाहिति ततो ते भयं णिच्छयं कतं, तत्थ सीहासणं धुरे ठवितं, दाढाओ य से अग्गओ ठविताओ, एवं कालो बच्चति । | इतो य सुभोमो मातं पुच्छति- किं एचिलओ चेव लोगो ? अण्णोवि अथिति, ताए सवं कहितं, ता मा णीसरिहिसि, मा मारािज्जाहिसि, सो अण्णदा रममाणो हथिणपुरं गतो तं समं, तत्थ सीहासणे उवविट्ठो, देवता रडिऊण गड्डा, ताओ दांढाओ IM॥२२॥ परमनं जातं, तो तेवि माहणा कट्ठादीहिं पड़ता, तेहिं विज्जाहरेहिं ताणि कट्ठाणि तेसिं चेव उवरिं पाडिज्जंति, सो वीसत्थो भुंजति, रामस्स कहितं, रामो सण्णद्धो आगतो, परसु मुपति, विज्झाइओ, इमो तं चेव थालं गहाय उद्वितो, चक्करपणं जातं,
दीप अनुक्रम
(230)