________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
भाग-4 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 2 मूल [१] / [ गाथा-], निर्युक्ति: [ ९१७-९१८/९१७-९२०],
भाष्यं [ १५१...]
अध्ययनं [],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
नमस्कार व्याख्यायां
1142011
वि आसमं नीया, रण्णा सगो परिजनो दिण्णो, संघडिता, जाहे सा जोव्वणपत्ता जाता ताहे विवाहो कतो, अण्णदा उर्दुमि जमदग्गिणा भणिता अहं ते चरुं साहेमि जेण ते पुत्तो वंभणो पधाणो होति, तीए भणितं एवं कज्जतुति, मज्झ य भगिनी हरिथणापुरे नगरे अणंतवीरियस्स भज्जा, तीसेवि साहेहि खत्तियचरुंति, तेण साहितो, सा चिंतेति अहं ताव अडवीमिगी जाता, मा मे पुत्तोवि एवं णासतुति तीए खत्तियचरुओ जिमितो, इतरीएवि बंभणचरू पेसितो, दोन्हवि पुचा जाता, ताए रेणुगाए रामो इतरीए कत्तवीरिओ, सो य राम्रो संवद्धृति, अण्णदा दो विज्जाहरा तत्थ समोसढा, तत्थ एगो पडिभग्गो तंमि आसमे, सो रामेण पडिचरितो, तेण से तुट्टेण परसुविज्जा दिण्णा, सरवणे छूढो अच्छति, तत्थ सरवणे साधिता, अण्णे भणति जमदग्गिस्स परं परागता परसुबिज्जा, सो रामो तेण पाढितोति, सा रेणुका भगिणीवरं गता, तेण रण्णा सद्धि संपलग्गा ससुता जमदग्गिणा आणिता, रुट्ठो, सा रामेण सपुत्तिया मारिता, सो य किर तत्थेव ईसत्थं सिक्खति, तीए भगिणीए सुतं रण कहितं, सो आगतो, आसमं विणासेत्ता गावीओ घेण पधाविओ, रामस्त कहितं तेण धावितूण परसुणा मारितो, अनंतवी रियपुतो कन्तविरितो राया जातो, तस्स देवी तारा, अण्णदा से पितुमरणं कहियं, तेण आगंतुं जमदग्गी मारिओ, रामस्त कहितं, तेणागतेणं जलतेनं परसुणा कसविरितो मारितो, सयं चैव रज्जं पडिवण्णो । इतोवि सा तारादेवी तेण संभमेण पलायंती तावसासमं गता, पडितो य से मुहेण गन्भो, तेहिं से णामं कर्त सुभोमोति, अण्णे भणति भूमिघरे संबद्धितो जातो यति सुभूमो जातो, रामस्त य परसू जहिं जहिं खतियं पेच्छति तस्थ तत्थ जलति, अण्णदा तासासमस्स पासेणं वीतिवयति जाव परसू उज्जलितो, सो ताबसासमं गतो, ताबसा भणति अम्हे च्चिय खत्तिया, तेण रामेण सत्तवारा णिकूखत्तिया पुढवी कता, दाढाणं च थाले भरितं एवं
(229)
क्रोधे जम
दग्न्यादिः
॥५२०॥