________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं १, मूलं [१] / [गाथा-], नियुक्ति : [९१७-९१८/९१७-९२०], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
नमस्कार & सेणं संवड़ितो, जमो णाम तावसो, जमस्स पुत्तोशि जम्मदग्गितो, सो घोरागारं तवच्चरणं करेति, विक्खातो जातो। इतो य
क्रोधेजमव्याख्यायो देवा वेसाणरो सड़ो धनतरी तावसभचो, ते दोचि अवरोप्परं पण्णवति, सो तावसमचो भणति-परिक्खामो, सड़ो भणति-121
दादग्न्यादिः ॥५१॥ जो अम्हं सव्वंतिमो जो य तुम्भ सम्वप्पधाणोचि परिस्खामो। इतो य मिहिलाए णगरीए तरुणधम्मो पउमरहो राया, सो य पव
चति वासुपुज्जसामिस्स मूले पव्वयामित्ति, तेहिं सो परिखिज्जति भत्तण पाणेण य, पंथे य विसमे,सुकुमालओ दुक्खाविज्जति, 31 अणलोमे य ते उबसग्गे करेंति, सो धणिततरागं थिरो जावो, सो तेहिं ण खोभितो, अण्ण भणति-सावओ भनपच्चक्खाइओति द्रसिद्धपुत्तरूपेण गता अतिसए साहंति, भणंति जथा- चिरं जीवियचति, सो भणति- बहुओ धम्मो होहिति, ण सक्कितो । गतो|
जमदग्गिस्स मूलं, सउणरूवाणि कताणि, कुच्चे से घरओ कओ, सउणो भणति-भद्रे! अहं हिमवंतं जामि, तुम अच्छ, सा ण देति, ४ मा ण एहिसित्ति, सो सवहा करेति गोघातकादि जथा एमिति, सा भणति ग एतेहिं पत्तियामि, जदि एतस्स रिसिस्स दुक्कयं पियसि ता विसज्जेमि, सो रुट्ठो, तेहिं दोहिवि हत्थेहिं गहिताणि, पुच्छिताणि भणति- महारिसि! अणवच्चोसित्ति, सो भणति
सच्चर्य,खोभिओ,देवो सावओ जातो। इमोवि ताओ आतावणाओ उत्तिण्णो मिगकोटुगंणगरं गतो,तत्थ जियसत्तू राया, तस्स सगासं ४ गतो, राया उद्वितो किं देमित्ति, तेण मणितं- धृतं वि(मे)देहित्ति, तस्स धूतासतं, रण्णा भणितो-जा तुन्भे इच्छति सा तुम्भंति, सो
कष्णतेपुरं गतो, ताहिं दट्टण णिच्छूट, किंण लजिसित्ति य मणितो, तेण रुद्रुण ताओ कुज्जिताओ कताओ, तत्थेगा रेणूएल ५१९॥ | रमति तस्स धूता, तीसेऽणेण फलं पणामित, इच्छसित्ति य भणिता, ताए हत्थो पसारितो,सो भणति-एसा मर्म इच्छतित्ति गहिता, खुज्जाओ उपद्धिताओ सल्लीरुवओ दायब्वोत्ति, सो भणति-ममं णत्थि, ताहिवि मणिओ-विखुज्जीकरेहि, विखुज्जीकताओ, इतरी
दीप
अनुक्रम
ॐBE
(228)