________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[१]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
अध्ययनं H मूल [१] / [गाथा-],
निर्मुक्तिः ९१७-११८/११७- २२०. आयं [१११...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
नमस्कार व्याख्यायां ॥५९८॥
मम्गणा-गमो सथ्येवि इच्छति, संगहवबद्वारा आदेसं उप्पत्तिं च गच्छति, उज्जुसुतो आदेसं समुप्पत्तिं च ठवणं च णेच्छति, तिण्डं सद्दणयाण णामकसायो भावकसायो एते वत्थू, सेसा अवत्थू णामदुषणाओ गताओ, द्व्यकसायो दुद्विहो-कम्मदव्यकसाओ णोकम्मदव्यकसायो य, कम्मदव्यकसायो कसायवेदणिज्जं बद्धअणुदिण्णं, णोकम्मदब्वकसायो सज्जकसायो लिकसायो य एवमादी, समुप्पती जण्णिमित्तं कसाओ उप्पज्जति, जथा-कडे अफिडितो कट्टो कसायो, एवं जत्थ जत्थ किं एत्तो कट्टतरं जम्मूढो खाणुमि आवडतो । खाणुस्स तस्स रूसति ण अप्पणो दुप्पमादस्स || १ || पञ्चयकसायो नाम जदि पुचबद्धो पच्चया ण होज्जा ता ते णोदेज्जा, यथा- इह इंधने असति अग्नेः प्रज्वलनाभावः, आदेसकसाया णाम जथा केतवेण सदट्टो मिउडी कसायमंतरेणावि तथा आदिश्यते एवंविध इति, रसकंसायो कविडादी भावकसाया चचारिवि उदिण्णा कोधादी तस्स कोधस्स णिक्लेवो चउब्विधो, दोण्णिवि गता, णोकम्मदव्यकोधो चम्मारकोधादी, कम्मदव्वकोधो चउब्विहो- अणुदिष्णो उसंतो वज्स्माणो उदीरिज्जमाणो अणुदिष्णो जो ण वेदिज्जति, उवसंतो जो य उबसामिओ, बज्झमाणो तप्पढमताए, उदीरिज्जमाणो उदीरणावलियापविट्टो ण ताव वेदिज्जति, भावकोहो उदिष्णो, तस्स चत्तारि विभागा-उदगरातिसमाणो वालुय० पुढचिरातिसमाणो पव्वयरायसमाणो, उदगे कविता अनंतरं, वालुयाएं दिवसेहिं केहिवि, पुढवी केहि छहिं मासेहिं, पव्वतो जावज्जीबाए, जो ताए बेलाए उवसमति सो उदगरातिसमाणो, पक्खिए बालुया, चाउम्मासियाए पुढवी, संवत्सरिए बोलीणे जो ण उवसमति सो पव्वतराति देवगतिमणुयतिरियनरपसु गच्छति यथासंख्य कोबोदरणं, कोवेति तत्थ उदाहरणं
"
वसंतपुरे उच्छिण्णवंसो एगो दारओ देसतरं संकममाणो सत्थेणं उज्झितो तावसपल्लि गतो, तस्स णामं अग्गियओति, तान
(227)
कषाय
निक्षेपाः
॥५९८॥