________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
भाग-4 “आवश्यक”- मूलसूत्र -१ (निर्युक्तिः+चूर्णि:) 2 मूल [१] / [ गाथा-], निर्युक्ति: [ ९१७-९१८/९१७-९२०],
भाष्यं [ १५१...]
अध्ययनं [],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि -2
नमस्कार व्याख्यायां
॥५१७॥
तिरियजातीओ असुभाओ संभरति, ताहे चितेति-जदि संपदं मारेहिति तो बहुगं फिट्टो भवामित्ति, ताहे तस्स जाणणाणिमित्तं समस्से लंबेति, जो एवं पूरेति तस्स रज्जस्स अद्धं देमि, तत्थ इमो अत्थो 'गंगाए णाविओ दो, सभाए घरकोइलो । हंसो मतंगतीराए, सीहो अंजणपव्वते ।। १ ।। वाणारसीय बहुओ राया वत्थेव आहतो' एवं गोधा पति, अण्णदा सो साधू विहरंतो आगतो, उज्जाणे ठितो, आराधिओ य, पढति, साधुणा पुच्छितो सो साहति, साधुणा भणितं अहं पूरेमि, 'एतेसिं मारओ जो सो, भवओ देसमागतो' सो आरामितो तं पाढं घेतु रण्णो पासे आगतो पढति, राया तं सुणेचा मुच्छितो, सो हम्मति, सो भणति हम्ममाणो कव्वं का अहं ण याणामि। लोगस्स कलिकरंडो एसो समणेण मे दिष्णो || १ || राया आसत्थो वारेति पुच्छिओकेण कओत्ति ?, साहति- समणेणंति, राया तत्थेव मणूसे विसज्जति, जदि अणुजाजह तो वंदतो एमि, अह भणति - जथासु, सो आगतो, सङ्को जातो, साधूवि आलोइयपडिकंतो सिद्धो । एवं संसारवद्धणो दोसो जेहिं णामितो ते अरिहा । एत्थ रागदोसा णयेहिं मग्गितच्या गमो संगहे बवहारे य पविट्टो, संगहस्स कोघो माणो य दोसो, माया लोभो य रागो, बबहारस्स तिष्णिवि आदिमा दोसो, लोभो रागो, उज्जुसुतस्स कोधो दोसो, माणो माया लोभो य णवि रागो ण य दोसो, भयितव्या, तिन्हं सदणयाणं कोधो य दोसो माणो दोसो माया दोसो, लोभो सिय रागो सिय दोसो ।
कसाया इदाणिं, कसंवित्ति कसाया, 'कष गतौ' या अप्रशस्ता गतिः तां नयंतीति तेन कपायाः, अथवा शुद्धमात्मानं कलुषीकरोतीति कषायः, तेसिं अट्ठविधो गिक्खेवो णामकसायाठवणदव्वसमुपतिपच्चयादेसे। रसभावकसाए या णयेहिं छहिं मग्गणा तेसिं ॥ १ ॥ हवति उदिष्णुवसंतए बज्न उदिरिज्जमाणए भावे । पाणियरातीमादी कालो य गती चतुण्डंपि ॥ २ ॥ एत्थ णयेहिं
(226)
धर्मरुचिदृष्टान्तः
।।५१७॥