________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[]
भाग-4 "आवश्यक" - मूलसूत्र- १ (निर्युक्तिः+चूर्णि:) 2 मूलं [१] / [गाथा-1 निर्युक्तिः [८८७/८८० - ९०८),
भाष्यं [ १५१...]
अध्ययनं [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
नमस्कार व्याख्याया ॥५११॥
सिलासु रुक्खेसु य अक्खराणि लिहति, पंथस्स दोसगुणे, एत्तियं गतं एचियं ससीत विभासा, एवं जे तस्स जिसे वट्टिता ते तेण समं अचिरेण तं पुरं गला, जेवि लिहितानुसारेण सम्भं गच्छति तेवि पार्श्वेति, जेण बुट्टिया ण वा वर्हति छायादिपडिसेविणो तेण पत्ता ण वा पार्श्वेति । गतो य एस दन्नमग्गोवदेसगो, एस दिईतो, एवं भावमग्गोवदेसगा, सत्थवाहत्थाणीया अरहंता उग्घोसणस्थाणीया धम्मका पिंडियत्थाणिया जीवा अडवित्याणिओ संसारो उज्जुग्गो साधुमग्गो को सावगमग्गो पप्पपुरत्थाणीओ मोक्खो. मनोहररुखच्छायात्थाणीओ श्रीगाइसेंस तवसहीओ पडिसडियादिथाणीयाओ अणवज्जवसहीओ अण्णरुक्खच्छायाथाणीयाओवि अंगणाओ विष्णअरसविरसफलथाणी या फागुएसणिज्जा आहारा कुहियथाणीयाणि फागुएसपिज्जाणि पाणियाणि पिन्नुष्णयादिभूमियाथाणीयाओ वसहिभूमीओ सत्थियस्थाणीया साधु वहियथ्यथाणीयं दिवसं सव्वं पठितवं भिक्खाणीहारप डिलेहवज्जं ततिए जामे णिदामोक्खो सीतोसिणादिसहणथाणीयो पव्वज्जाकिलेसो मगतडत्यहक्कारणपुरिसत्याणीया पासत्थकुतित्थियादी अकल्लाणभित्ता देवरगादित्थाणीया कोहादयो कसाया फलथाणीया विसया पिसायथाणीया बाबीसं परिसहा भत्तपाणिएसपिज्जा अपयाणगत्थाणीओ णिच्चुज्जमो पत्ताणं मोक्खसुर्हति । तत्थ य तं पुरं गंतुकामो जणो उपदेसदाणादिणा परमेोबगारी सत्यवाहेति परमविणणं तस्स विदेसे वति बहु मण्णति य एवमादिविभासा । एवं मोक्खत्थीहिं भगवं विभासा । एत्थ गाथाओ
संसाराडवीए० ।। ९-२३ ।। ९०९ ।। सम्मण ।। ९-२४ ॥ ९९० ॥ सम्मण दिडो णाणेण णाओ अक्खरत्थाणीयाणि चोदस पुण्याणि चरणकरण पहतो महापहो जातो सो व्वाणपथो चरणकरणाणि पुण वयसमणधम्मसंजमवेयावच्च च भगुसीओ। पाणादितियं तवकोहणिग्गहादी चरणमेतं ||१|| पिंडविसोधी समिती भाषण पडिमा य इंदियगिरोहो । पडिले
(220)
पदानियीमकत्वं
।।५११॥