________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 "अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [८८७/८८०-९०८], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
BASIRSA
प्रत
सूत्रांक
नमस्कार फलाणि य विवण्णाणि आवातविरसाणि विवायसुहावयाणि पाणियाणि य महिता कुहिता विणट्ठा गिद्धखारकड्यअंबराणि, भूमी-18 अढव्या व्याख्यायांत ओ य णिपणुण्णतविसमाओ तासु सुवितव्ब, सत्थिया खणपि ण मोत्तव्वा, कालतो दिवस गम्मति, रत्तीएवि ततिए यामे णिद्दा
मोक्खं कासूण पुणोवि बहितव्वं, जतो छिण्णावाता दूरदाणा बहुपच्चवाया य अडवी, भावतो सीयाणि य उसिणाणि य छुहा मारा 18 सावयभयाणि य अबरोप्परो य संणिरोहो सहितव्यो, जो सो को तेणवि वच्चताणं केति रुक्खा परिहरितव्या अण्णाणि य | है। जाणि पब्वाणि चिरण पाविज्जति, अवसाणे सो चेव ओतरितब्बो, मणोहररूवधारिणो मधुरवयणा य एत्थ मग्गतद्विता बहवे
पुरिसा हक्कारेंति तेसि ण सोतव्यं, दुरंतो य पावो दवग्गी अप्पमहिं उन्हबेयच्यो, अणोल्हविज्जतो य णियमेण डहति, पुणो य | द्र दुग्गुच्चपब्बओ उबउत्तेहि चेष लंघेतव्यो, अलंघणे णियमा मरिज्जति, पुणो महतिअतिगुविलगब्बरा वंसकुडंगी सिग्घ लंघेतब्वा, | हैतीम ठिताणं बहुदोसा, ततो य बहुगो खड्डा, तस्समी मणोरहो णाम बंभणो णिच्च सण्णिहितो अच्छति, सो भणति-मणागं |
पूरेह एतन्ति, तस्स ण सोतव्यं, सो ण पूरेतय्यो, सो हु पूरिज्जमाणो महल्लतरो भवति, पंधातो य भज्जिज्जति, फलाणि य एत्थ | दिव्याणि पंचपगाराणि णेत्तादिमुहकारगाणि मणागंपि नो पेक्खितव्याणि ण मोत्तवाणि, बावीसं च एत्थ घोरा महाकराला पिसाया खणं खणमभिवंति तेवि णं ण गणेतव्वा, भत्तपाणं च णत्थि, विभागतो विरसं दुल्लमंति, अपदाणगं च ण कातब्ब,
अणवरतं च गंतव्य, (रचीएवि दोणि जामा सुवियव्वं, सेसदुगं च गंतब्वमेव) एवं च गच्छंतेहिं देवाणुप्पिया! खिप्पामेव अडवी हालंघिजति, लषित्ता य तमेगवदोगच्चवज्जितं तं पसत्थं सिवपुरं पाविज्जति, तत्थ य पुणो ण होति कोति किलसचि, ततो तत्थ
केइ तेणं समं पयट्टा जे उज्जुग पधाविता, अण्णे पुण इतरेण, ततो सो पसस्थि दिवसे उच्चलितो, पुरतो वच्चंतो मम्गं आहणति,
दीप
अनुक्रम
R OKEN SHASTRA
PR५१०॥
(219)