________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [८८७/८८०-९०८], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
अढव्यां देशकत्वं -
प्रत सूत्रांक
नमस्कार एवं परूवितस्स णमोक्कारस्स बत्थ, तत्थ बत्थू आरिहो भायणं जोग्गो गत्तति वा एगई उच्यते, वत्थू अरहतादी, कहं ते व्याख्यायां
भवत्यू, जेणं तेसु कारणमायन, हेतुनिमित्तं कारणमेकोऽर्थः, किं च तेसु कारण?, मग्मोपदेसका अरहता, सिद्धा एतमग्न अवि- ॥५०९ ग्ण संपत्ता, ज णस्थि अण्णेसिं तेण गुणेण अधिगत्ति अरिहा, आयारं उवदिसति पंचविह,उवमाया विणयंति, पंचविहो आया-1
रो, साधुणो संजमाद्वितस्स सहायकिच्चं करेंति, इहलोकिकेण परलोकिकेण य, एतेण कारणेण अरिहा, एते सामासिया गुणा ।। 18 इदाणि पत्तेयं पचेयं वित्थारेण गुणा उवदसिज्जति । अरहताण ता वित्थरेण गुणकित्तर्ण कीरति, तत्थ दारगाथादिअडवीए देसियत्तं तहेव णिज्जामकं समुदंमि । छक्कायरक्खणट्टा महगोवा तेण चुच्चंति ॥ ९ ॥ २३ ॥ ९०४॥
तत्थ कई अडवीए देसियत्तं कर्त, तत्थ अडवी दुविहा- दवाडवी भावअडवी य, तत्थ दबओ अडवीए उदाहरणं-व18 संतपुरे धण्णो सत्थवाहो, णेबुतिनगरं गंतुकामो घोसग जथा शंदिफलणांते, सो तेसि मिलियाण पंथगुणे कहेति- एगो पंथो
उज्जुओ एगो पंथो को, जो सो वंको तेण पुण सुहंसुहेण गंमति खतेहि य पियंतेही य, तत्थवि कति रुक्खा अण्णाणि य का-& रणाणि परिहरितव्याई, चिरण पुण पाविज्जति, अवसाणे य सो चेव ओतरितव्यो, जो पुण उज्जुओ तेण लई गम्मति, दुक्खं2 च सहितब्ब, जतो तत्थ बहवे गंदिफला णाम रुक्खा किण्हा किण्होभासा जाब णिकुरुम्बभूता पत्तिया पुफिया फलिता हरिता जाब सिरीए अतीव २ उवसोभेमाणा २ चिट्ठति, त जे गं देवाणुप्पिया तेसिं रुक्खाणं मूलाणि वा कंदाणि वा जाव चीयाणि आहारेति तासु वा विसमति तस्स णं आवाते भदए भवति, ततो पच्छा परिणममाणे परिणममाणे अवसङ्के अकाले चेव जीविताओ ववरोविज्जति, अण्णे य रक्खे जो तेसि बातेणवि छित्तो सोवि मरति, अण्णे परिसडित पण्णता, तेसिं छाहीए अच्छितब्ब,
दीप
अनुक्रम
५०९।।
(218)