________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति : [८८७/८८०-९०८], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सूत्रांक
15
नमस्कार छाजीवो, खतिवनस्पतिवत् । पुच्छणा दावणा णिज्जवणा य एगट्ठा वच्चंति, पुच्छणा कतरे खाइ मि जीवे णमोक्कारे, एस नमस्कार व्याख्यायो पुच्छा, दावणा णमोक्कारपरिणते जीवे णमोक्कारे, एस दावणा, णिज्जावणा एस खाई से णमोकारपरिणते जीवे णमोकारे। पच ||५०८॥
अहवा चउबिधा मग्गणा, तीए इमो दिढतो ताव भण्णति, चउव्विहं पुण मम्गणं भणिहिति, तत्थ दिद्रुतो-घडो णोघडो। अघडो णोअघडो, संपुण्णो घडो, तस्सेव देसो णोघडो, घडयतिरित्तं दव्वं अघडो, णोअघडो घडदेसो, तद्व्यतिरिक्तं च अण्णं दव्वं, एवं णमोकारस्सवि चतुविधा मग्गणा, णमोकारो णोणमोकारे अणमोकारे णोअणमोकारो, णमोकारोति णमोकारपरिणतो जीवोठ घेप्पति, णोणमोकारोत्ति तस्स देसपदेसा, अणमोकारेत्ति णमोकारपरिणतजीववतिरित्त अण्णदवं, णोअणमोकारोति णमोकार-IM परिणतस्स देसपदेसा तवतिरित्तं च अण्ण दवं दन्याणि च । एत्थ गएहि मग्गणा-णेगमो तहेव, संगहस्स एते चत्तारिवि मंगा| संगहवयणेणं, ववहारस्स णमोकारपरिणतो जीवो णमोकारो, जीवो वा णमोकारो, बीतीभंगे एगस्स देसपदेसा बहुगाणं च देसप-| देसा कोणमोकारो,[णोअणमोकारो], ततिए अणमोकारो अणमोकारपरिणतो जीवो अणमोकारपरिणता वा जीवा तव्वतिीरत्तं वा | दवाणि विभासेज्जा, चउत्थे णमोकारपरिणतस्स जीवस्स देसपदेसा णोअणमोकारो जीवाणं वा देसपदेसा णोअणमोकारो तब-1x तिरिच दवं च दबाणि य घेप्पति, उज्जुसुत्तस्स णमोकारोचि णमोकारपरिणताणं जीवाणं पत्तेयं एगेगं णमोकार इच्छिज्जति, | णोणमोकारोत्ति तेसि देसपदेसा, अणमोकारेत्ति अण्णे जीवा दवा य, णोअणमोकारेति णमोकारप० जविस्स जे देसपदेसा अण्णं च
५०८॥ &ादचं दग्वाणि वा, तिर्द सदणयाणं सम्मदिट्ठी जीवो भावतो णमोकारे उपउत्ते, तेहिं चेव चउहि भगेहि णमोकारो णोणमोकारो
अणमोकारो णोअणमोकारो, अहवा एते दोवि णवपदा भवति । परूवणत्ति गतं ।
दीप
अनुक्रम
(217)