________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं [१] / [गाथा-], नियुक्ति: [८८७/८८०-९०८], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
नमस्कारवणा संतपदपरूवणा. संतपदपरूवणाए कि णमोकारो अस्थि णस्थि, कुतः संदह, इह द्विविधमाभिधानं भवति- सा, यथा- नवषट्पंचव्याख्या
जीवादीना, असता, यथा-शश्चविषाणादीनां, अतो नः संशयः, भण्णत्ति-णियमा अस्थि, जदि अस्थि तो कह होज्जा, तत्थ सोचतुष्पदा . ॥५०७॥ इमेसु ठाणेसु मग्गिज्जति, गतिमादी
प्ररूपणा गति इंदिए य काए॥९-१०॥ १४ ॥ जाव चरिमोत्ति, जहा णदीए आभिणियोधितणाणे तथा इहपि । दव्यप्पमाणलामिदाणि-जमोकारपरिवष्णया जीवा केचिया होज्जा, जावतिया सहमस्स खेत्तपलिओवमस्स असंखेज्जतिभागे आकासपदेसा
एवतिया णमोक्कारपडिवष्णया जीवा, २ दारं । खेत्तओ हेट्ठा लोगस्स सत्तभागो, उवारीप सत्तभागा, जेसु ओगाढा ३। जथा खेत्त्रं तथा फुसणावि, णाणचं चरिमतेसुवि जे पदेसा तेवि पुट्ठा, जथा एगो धम्मपदेसो आगासपदेसेहिं णियमा सतहिं । कालतो जथा
छप्पदपरूवणताए ५/ अंतर एग जीवं पडुच्च जहणेणं अंतोमुहुत्वं उक्कोसेण देसूर्ण अद्धपोग्गल परियई, णाणाजीवे पडुच्च णत्थि द अंतरं, दारं ६। कस्मिन् भावे नमस्कारो', खयोबसमिए भावे णमोकारो, जम्हा सबसुतं खयोवसमियति, अण्ण पुण भणति
उबसभिए वा खइए वा खयोवसमिए पा, खइए जथा- सेणियादणिं, उवसमिए जथा अणागाराण, खयोवसमिए जथा अस्मदादी18 नामिति दारं ७ णमोक्कारपडिवण्णमा जीवा सेसगजीवाणं कतिमागे होज्जा ?, अणंतभागे, दारं दा अप्पावई, एतसि पडिवण्णगाणं जीवाणं अपडिवण्णगाण य कतरे०, सव्वत्थोया णमोक्कारपडिवष्णगा अपडिवण्णमा अर्णतगुणा, एसा णवपदा सम्मत्ता । ५०७॥
अहवा चसहराइया पंचविधा परूवणा, जथा- आरोवणा भयणा पुच्छणा दावणा णिज्जवणा य, तत्थ आरावणा- कि जीबो णमोक्कारो' णमोक्कारो जीपो', आरोवणा गता, भयणा- जीवः स्यान्नमस्कारो स्थादनमस्कारो, नमस्कारो नियमा
दीप
अनुक्रम
KAISE
नमस्कारस्य विविध प्ररुपणा
(216)