________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति : [८८७/८८०-९०८], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
नमस्कार 18 उग्घाडि नभः, केण णमोकारो लन्भति?, णाणावरणिज्जस्स देसणमोहणिज्जस्स य खयोवसमेणं लब्भति, तेसिं दुविहाणि फह
केन व्याख्यायांदगाणि- देसघातीणि य देस घातयति सव्वघातीणि सव्वं घातयति, तेहिं उदिण्णेहि पच्छा अण्णाणि होति मिच्छादिही य, कदाकस्मिन्
पुण लम्मति '. सब्बघातीहिं निरवसेसहि उग्घाडितेहिं देसघातीहि अणंतेहि भागेहि उग्घाडितेहिं समये २ अर्णतगुणचिसोधीए कियच्चिर ॥५०६॥ | विमुज्झमाणस्स २ पढम णकारलंभो भवति, एवं णमोक्कारस्सवि एवं सेसाणवि अक्खराणं । दारं ।। कस्मिन्नमस्कार इति सप्तमी
मितिविभक्तिर्भवति. सा च एकत्वे अन्यत्वे उभयत्व, एकत्वे जीवे ज्ञान जीवे दर्शनं, अन्यत्वे कुंडे बदराणि, उभयत्वे गृहे स्थणा आत्म-II
द्वाराणि भावे प, एवं नमस्कार किमकत्व अन्यत्वे उभयरवे, अत्र णया- णगमा बाहिरवत्थुमाभकिच्चा अट्ठवि भंग इच्छति स्याज्जीवे । ६ स्यादजीवे एवं सण्णिहाणेण अट्ठवि, संगहस्स जीवे णमोकारो जीवेसुवि णमोकारो, तहेव संगहवयणं सालिदिईता, यवहारस्सविर
तहेव-एगजीचे एगो णमोकारो बहुसु जीवेसु बहये, 'उज्जुसुतस्स सब्बेमुवि णमोकारेसु पत्तेगं णमोकारो, तिण्हं सदणयाणं पुन
एगो णमोकारो, बहवेमु जीवेमु पडिबज्जमाणगे पडुच्च जीवे वा जीवेसु वा उवउत्तेमु, सेसाण अणुवउत्तेऽवि होज्जा।।दारा। इवाणि द्र केचिरं कालं णमोकारोत्ति,, एगस्स जीवस्स उवओगं पडुच्च जहण्णुकोसहि अंतोमुहुर्स, उक्कोसणं छावविसागरोयमाहिया,विजयादिसु दोबारा उबवज्जतित्ति, णाणाजीवाण उवओगं पडच्च जहष्णुक्कोसं अंतोमुहुतं, लद्धिं पडुच्च सब्बद्धा, एत्थ णया-अप्पितश्चानर्षितच, मनुष्ये नमस्कार इति अर्पितः, अनित्यः, अनर्पितो नित्यः, यथा सुवर्ण अंगुलेयकत्वेन अर्पितमनित्यं सुवर्णत्वेनानपिते 8 नित्यमेवमादि । इदाणिं कतिविहो णमुकारो', अरहतादि पंचविधो, छप्पदा परूवणा गता । इदाणिं णवपदा ॥५०६।। परूवणा-संतपयपरूषणा दबप्पमाणं खेच फसणा कालो अंतरं भाग भावे अप्पबहुगंति, सादात सदूभृतं, संतस्स पदस्स परू
दीप
अनुक्रम
(215)