________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप अनुक्रम
[3]
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
अध्ययनं [-]
मूलं [१] / [गाथा-], निर्युक्तिः [८८७/८८०-९०८], भाष्यं [ १५१...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
नमस्कार व्याख्यायां
||५०५॥
केनेतिद्वारे
चोइसविहो भृतग्गामो, ण य णमोकारो चोदसमुवि, णय तेसिं अत्यंतर भूतो तेण गोगामी णमोकारो। एत्थ गयमग्गणा तेहि चेत्र सतर्हि, तत्थ गमो संगहितो असंगहितो य, संगहिओ संग पचिट्ठी, असंगहितो ववहारे, तेण छहिं णएहिं मग्गिज्जति, संगहस्स एगस्स एगो णमोकारो, बहूपि एगो णमोक्कारो, जेण संगहितपिंडियत्थं संगहवयणं, जथा- एगोबि साली साली ५ नयाः कस्य है बहुगावि साली साली चैव, एवमादि, ववहारस्स एगस्स एगो णमोक्कारो बहुगाणं बहुगा णमोकारा, उज्जुसुत्तस्स पत्तेयं जीवाणं णमोकारो, जथा- चौदस पुव्वाणि एगस्सवि बहुगाणंपि, तिन्हं सदणयाणं णमोकारपरिणतो जीवी णमोकारो, सेसाण अणुवयुतोवि होज्ज आगमतो | दारं । कस्स णमोकारो ?, कस्सेति षष्ठी विभक्तिः, सा च तत् उभयत्वेऽन्यत्वे, यथा- तैलस्य धारा शिलापुत्रकस्य सशरीरिणमित्येवमादि, अन्यस्वे यथा भिक्षोः पात्रं भिक्षोः वमित्येवमादि, उभयतो यथा देवदत्तस्य सकुंडलं शिर: एवमादि, एवं नमस्कारः किमेकत्वे उभयत्वेऽन्यत्वे, एत्थ गया, तत्थ गमस्स बाहिरबत्थुमधिकिच्च असु भंगेसुस्याज्जीवस्य १ स्यादजीवस्य २ स्याज्जीवानां ३ स्यादजीवानां ४ स्याज्जीवस्य चाजीवस्य च ५ स्याज्जीवस्य चाजीवानां च ६ स्यादजीवस्य च जीवानां ७ स्याज्जीवानां स्यादजीवानां च ८, जीवस्य यथा-एकस्य साधोः, अजीवस्य यथा एकस्याः प्रतिमायाः, जीवाणं बहूणं साधूणं, अजीवाणं बहूणं पडिमाणं, जीवस्य अजीवस्य सपडिमस्स साधूस्स, जीवस्य अजीवानां एकस्य तीर्थकरस्य चक्रध्वजादीनां जीवानां चाजीवस्य साधूर्ण पडिमाय, जीवाणं अजीवाणं च बहूणं सपडिमाणं साधूणं, संगहस्य तदेव संगहरवणं, बहारस्स एगस्स एगो बहूणं बहुगा, उज्जुसुत्तस्स पत्तेयं पत्तेयं, तिन्हं सदणयाणं आत्मभावो, पडिवज्जमाणगं पडुच्च जीवस्स च जीवाण वा, पुव्यपडिवण्णगं पढच्च णियमा जीवाणं दारं ।। केन नमस्कार इति तृतीया विभक्तिः यथा गिरिकेण काणामेषेण
(214)
नमस्कारप्ररूपणायां
॥५०५॥