________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 "अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [८८७/८८०-९०८], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
दीप
नमस्कार दम्बादि चउब्विहंपि इच्छति णिक्खेव, संगहववहारा ठवणावज्ज इच्छंति, उज्जुसुत्तो ठवणदग्ववज्जं इच्छति, तिणि सद्दणया | निक्षप. द्र भावाणक्खेवं इच्छंति, सेसे तिण्णि णिक्खेवे णेच्छति, तत्थ इमा णयगाथा चउरोऽपि णेगमनया ववहारो संगहो ठवणवजा
नयाः ॥५०४॥ उज्जसत पढमचरिमे इच्छति भावं च सद्दणया।।९।।५।। (न हारि०वृत्तौ) पदर्मिदाणिं, पज्जवत इति पदं पाति या तमर्थ पदं,
तं पंचविध पद-णामिकादि, जथा अणुयोगद्दारे, एत्थ कतरं पदी, णामिकमाख्यातिकमौपसर्गिकं नैपातिकं मिश्र चेति णमोक्कारो, दणिवाइयपदं नम इति, अहवा अरहंताइसु पंचसुणम इति, सो पुण णमोक्कारो कति पदाणि?, छ वा दस वा, तत्थ छप्पदाणि णमो
अरहताणं सिद्धाण आयरियाणं उवज्झायाणं सब्बसाधूणं, एते छप्पदा, इमाणि दस पदाणि-णमो अरहताणं णमो सिद्धाणं एवं ४ दस । दारं । इदार्णि पदार्थ, णम इति कोऽर्थः १, नमः पूजायां नम प्रहत्वे, योऽस्य नमस्कारस्य प्रभुः कर्ता तस्य नमस्करणमिदत्युक्तं भवति, तस्य पुनः द्रव्यभावसंकोचने, एत्थ चतुर्भगो-दव्वं णाम एगे संकोचेति णो भावं, पढमे भंगे पालओ, बीए भंगे। अणुत्तरा, ततिए संबो, चउत्थो सुण्णो, अहवा केवलं णम इति भासति । दार।
इदाणि परूवणा-साधु प्रकृष्टा प्रधाना प्रगता प्ररूपणा वर्णानां प्ररूपणा, सा य णमोकारस्स छहि य णवहि य पदेहि कातब्बा, 18 तित्थ छबि दारेहिं परूवणा इमा-किं णमोकारो? कस्स णमोकारो? केण वा णमोकारो कहिं वा णमोकारो? केवचिर णमोकारो ५०४॥
कतिविहो णमोकारो, तत्थ किंशब्दः क्षेपप्रश्ननपुंसकव्यापारणेषु तत्रेह प्रश्ने, किं णमोकारो, जीवो तप्परिणओ, जथा सामाइयं | ४ वहा सणयं सोदाहरणं विभासेज्जा, अण्णे भणति-किं णमोकारो? किं दव्वं णमोकारो खंधो गामो?, दबं णमोकारो, णोखधोर INणोगामी, दव्वं जीवो, खंधो पंच अस्थिकाया णमोकारेण भवंति, ण य तेसि खंघाणं अत्यंतरभूतो तेण णोखंघोत्ति देस पडिसेहयति,
अनुक्रम
म
(213)