SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [1] भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2 निर्युक्तिः [८८७/८८० - ९०८), आयं [१११...]]] अध्ययनं [-] मूलं [१] / [गाथा पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2 नमस्कार व्याख्यायां ॥५०३॥ सामिचं लद्धिसामितं च तिष्णि सद्दणया लद्धिमिच्छति, जेण समुद्राणे वायणाए य विज्जमाणे अभविगस्स ण उप्पज्जति, लद्धिअभावात् । एवं उप्पण्णस्स वा अणुप्पण्णस्स वा दारं । णिक्स्वेवो स्थापना न्यास इत्यनर्थान्तरं सो णिक्खेवो चतुविधो- णामणमोकारो, णामयणा गताओ, दव्वणमोकारो जाणगसरीर० भविय० वतिरित्तो, दव्बणमुकारो दव्वणिमित्तं दव्यभूतो वा अणुबउसो वा जं करेति, अहवा णिण्हगादीणं, उग्घट्टओ वा दव्वणमोकारो, णिण्हगआदिग्गहणेणं बोडिगा आजीविगा य सूयिता । तत्थ दब्बणमोकारे इमं उदाहरणं बसंतपुर नगर, जियसत्तू राया, धारिणी देवी, तस्सहितो ओलोयणं०, दमगपासणं, अणुकंपा दिसरिसति रायाणो भणति देवी, रण्णा आणावितो, कतालंकारे दिण्णवत्थतेहिं उवणीतो, सो य कच्छप गहितेलओ तेल्लं लग्नाविज्जति, कालंतरेण रायाए से रज्जं दिष्णं, पेच्छति दंडभडभोइए देवयायतणपूयाओ करेमाणे, सो चिंतेति अहं कस्स करेमि ?, रण्णो करेमि, आयतणं करेति, तस्स देवीए पडिमा कता, पडिमापचेसे आणिताणि, पुच्छंति, साहति य्, तुड्डो सकारेति, तिसंझं अच्चेति, पडियरणं, तुद्वेण सच्चडाणगाणि दिष्णाणि । अण्णदा राया दंडजतं गतो, सव्यंतेपुरट्ठाणेसु ठवेऊणं, तत्थ य अंतेउरियाओ गिरोहं असहमाणीओ तं चैत्र उवचरति, सो णेच्छति, भत्तं गुत्ताओ ण गेण्डंति, पच्छा समयं पविट्टो, विदाओ य, राया आगतो, सिडे विणासितो । रायत्थाणीओ तित्थकरो, अंतेपुरत्थाणीता छ काया अधवा संकादयो पदा, मा सेणियादीणवि दव्वणमोकारो भविस्सति, दमगत्थाणीया साधू, कच्छ्रुत्थाणीयं मिच्छतं, भासुरर्थाणीयं सम्मतं, विणिबाओ दंडो संसारो, एतस्स दूव्वणमोकारो। भावणमोकारो जं उवजुत्तो सम्मदिट्टी करेति, तत्थ दितो तं चैव पसत्थं, तस्स सम्मदिट्ठिस्स उवजुत्तस्स भावणमोक्कारो || एत्थ णयेहिं मग्गणा-णेगमो द्रव्य - नमस्कारस्य व्याख्यान (द्रष्टांत सहितं) (212) उत्पन्नद्वारे निक्षेपाः द्रव्यनमस्कारे द्रमकः ।।५०३॥
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy