________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 "अध्ययनं , मूलं [१] / [गाथा-], नियुक्ति: [८८७/८८०-९०८], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
नमस्कार उत्पत्रद्वार
प्रत सूत्रांक
नमस्कार. निज्जुत्ती य भवति, तम्हा सुत्तं अणुगंतव्वं । तं च पंचनमोक्कारपुवं भणति पुब्बगा इति सो चेव ताव भनइ, सो य इमेहिं व्याख्यायां हाएफारसदारेहि अणुगतब्बो, तंजहा॥५०श उप्पत्ती निक्खेवो०।९-११८८७ तत्थ पढम दारं उप्पत्ती, उत्पाद उप्पत्ती, उत्पादनमुद्धतिरित्यर्थः, तत्थ नमोकारो किं
| उप्पनोऽणुप्पमोचि, एस्थ नयेहिं मग्गणा, केड उप्पन्नं इच्छंति केह अणुप्पा, नया य पुखभणिता सत्त गमादी मूलणया, तस्थ &ाणेगमो अणेगविही, तत्थ आदिणेगमस्स अणुप्पनो नो उप्पलो. कह ,जहा-पंचस्थिकायाणि वा, एवं नमोकारोविन कया
इनासी ३ ण एस ताव केणइ उप्पाइएतिकटु, जदावि भरहेरवएहिं वोच्छिज्जति तदावि महाविदेहे अवोच्छित्ती, तम्हा अणुप्पन्नो, | ससाणं णेगमाण छण्डं च नयाणं विसुद्धाण उप्पो कीरति, अविसुद्धाणं पुण आदिणेगमे चेव अवयारो, को, पारसमुवि कम्मभूमीसु पुरिसादिभावं पडुच्च, जदि उप्पनो कह उप्पन्नोत्ति ?, तिविहेण सामित्तण-समुत्थाणसामित्तेण वायणासामितेण लाद्धसामित्तण, एत्थ को गयो के उप्पत्ति इच्छति ?, तत्थ जो पढमवज्जा णेगमा संगहो ववहारो य ते तिविहंपि उप्पत्ति इच्छति, समुट्ठाणं नाम संमं आयरियादीण उपस्थापनमित्यर्थः तेन, वायणाए वायणायरियणीसाए, जहा भगवता गोयमणसामी वायितो, लद्धी जहा भविकस्स, अभविकस्स गत्थि, उवदेसमंतरेणावि भविकस्स किंचि निमित्तं लण णमोकारावरणिज्जाणं कम्माणं खयोवसमेणं नमोकारलद्धी समुप्पज्जति, जहा सयंभुरमणसमुद्दे पडिमासीठया साहुसंठिया य मच्छा, पउमपत्तावि, सव्वाणिवि |किर संठाणाणि अस्थि, मोत्तूण वलयं संठाणं, एरिस णस्थि जीवस्सेति, ताणि सैठाणाणि दट्टण कस्सति णमोकारलद्धी भवति, उज्जुमुतो पढम समुत्थाणं णेच्छात, किं कारण, जतो से समुट्ठाणेवि सति वायणालद्धिमतरेण ण उप्पज्जति, तेण दुविह- वायणा
दीप
अनुक्रम
G
||५०२॥
मू. (१) नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं
एसो पंच नमुक्कारो, सव्व पावप्पणासणो, मंगलाणं च सव्वेसिं, पढम हवइ मंगलं • मूलसूत्र -(१) "नमस्कार सूत्र" हमने पूज्यपाद आचार्य सागरानंदसूरीश्वरजी संपादित “आगममंजुषा" पृष्ठ-१२०५ के आधार से यहां लिखा है। ... अत्र नमस्कार-नियुक्ति आरब्ध:
(211)