________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2
भाष्यं [ १५१...]
अध्ययनं [-]
मूलं [- /गाथा-], निर्युक्तिः [८७७-८७८/८७७-८७९],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णी उपोद्घात
निर्युक्तौ
॥५०१ ॥
जंबुद्दीवे दीवे महाविदेदे पुक्खलावतिमि पुडरीगिणीए महापउमे णाम राया होत्था, थेराणं अंतिके पव्यतिते सामाइयमादीयाई चोदस पुब्वाई अहिज्जित्ता बहूई वासाई सामण्णपरियागं पाउाणित्ता मासियाए संलेहणाए आलोइयसमाहिपत्त कालं किच्चा महासुके कप्पे देवत्ताए उबवण्णे, ततेणं ताओ चहत्ता इहेब जंबुद्दीवे भरहे तेतलिपुरे तेतलिस्स अमचस्स दारके जाते, तं सेतं खलु पुचि दिट्ठाई सतमेव उवसंप्पज्जित्ताणं विहरित्तएचिकट्टु तहेव करेति करेचा जेणेष पमदवणे तेणेव उ० २ असोगपादवस्स अहे | सुहनिसन्ने, तत्थ अणुचिन्तेमाणस्स पुव्याधीताई चोद्दस पुव्बाई सतमेव अभिसमण्णागताई, ततेणं से सुहेणं जाव केवली जाते, अथासाणिहितेहिं देवेहिं महिमा कता, इमीसे कहाए लद्धड्डे कणगज्झए माताए समं निग्गते सब्बिड्डीए, खामेति, धम्मे कहते सावगे जाते जाव पंडितागते, भगवंपि तेतली अज्झयणं भासति जथा को कं ठावेति णण्णत्थ सगाई कम्माई, एवमादि जहा रिसिभासितेसु, पच्छा सिद्धे, एवं तेण पच्चक्खाणेण समता कता सावज्जजोगा परिण्णाता । निरुत्तिदारं गतं । एवं च दारविही गतो । गता य उवरघातनिज्जत्ती ॥
इयाणिं सुत्तफासियनिज्जुती इच्छावेति, जा सुतं फुसति निज्जुती सा सुत्तफासियनिज्जुत्ती भन्नवि, असति य सुते सा किं फुसतु १, तेणं सुतं उच्चारयव्वं पच्छा फुसिस्सति तेण सुत, तं चैव भवति । तत्थ य सुत्ताणुगमस्स अवतारो, एत्थ य सुत्ताणुगमो सुत्तालावगानिष्कन्नो निक्खवो सुत्तफासितनिज्जुत्ती य समयं गच्छति, कह ?, जदा संथिता सव्वा उच्चारिता भवति तत्थ सो सुत्ताणगमो, जो पदे छिंदिऊण अत्थो मन्नति, जो पदं पदेण णामादीहिं निक्खिप्पति सो सुसालावगनिष्फष्णो निक्खेवो, सो चैव जदा निज्जुतीए वित्थारिज्जति तदा सुत्तफासियनिज्जुत्ती, सुत्ते य अणुगते सुत्तालाबगनिष्फलो निक्खवो सुत्तफासिय
अत्र उपोद्घात-निर्युक्तिः समाप्ताः, अथ सूत्रफ़ास-निर्युक्ति: आरभ्यते
(210)
तेतलिसुतोदाहरणं सूत्रस्पर्शि
कायाः
।।५०१ ॥