________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८७७-८७८/८७७-८७९], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
नियुक्ती
श्री सराणि पतति, हुतवहजालासहस्ससंकुल समततो पलित्व धगधगेति सव्वारण्णं, अइरुग्गतबालसूरगुंजडपुजनिगरप्पगासं शियातिर आवश्यकता इंगालभृतं गिह, ताहे चिंतति-पोडिला जदि मे नित्थारेज्जचि, एवं बयासी-आउसो पोटिला! आहता आयणाहि, ततेणं सा पोट्टिलाला
ख्याने चूर्णी
पंचवण्णाई सखिखिणीयाई जाव एवं वयासी-आउसो तेतलिपुत्ता! एहि ता आदाणाहि, पुरतो छिण्णगिरिसिहरकंदरप्पवात तंतितलापुत्रः उपोद्घात.दा
चेव जाव इंगालभूतं गिहं तं आउसो तेतलिपुत्ता ! कहिं वयामो, ततेणं से तेतली एवं वयासी-सद्धेत खलु भो समणा वयंति, सद्धेयं
दाखलु भो माहणा वयंति, अहमेगो असद्धेयं वदिस्सामि, एवं खलु अहं सह पुत्तेहिं अपुत्तो को मे तं सद्दहिस्सति,एवं सह मित्तेहिं० ॥५०॥ सह दारेहिं० सह वित्तेण, सह परिग्गहेण सह दासेहिं जावदाणमाणसकारोवयारसंगहिते तेतलिपुत्तस्स सयणपरियणेवि तLM
१ गते को मे तं स०१, एवं खलु तेतलिपुत्चे कणगज्झतेणं अवज्झातके को मे तं स० कालकमणीतिसत्थविसारदे तेतलिपुत्ते विसाद
गतेति को मे तं सं०१, ततेणं तेतलिपुत्तेणं तालपुडे विसे खइते सेवि य पडिहतेत्ति को मे तं स०१, एवं असी बेहासे जले अग्गी | जाव रण्णेवि पुरतो पवाते एमादि को मे तं सद्दहि०१,जातिकुलरूबविणओवयारसालिणी पोट्टिला मुसिकारधूता मिच्छं विप्पडिवण्णा को मे तं सद्दहिस्सति !, ताहे पोट्टिला भणति-एहि ता आदाणाहि, भीतस्स खलु भो पव्वज्जा ताणं, आतुरस्स भेसज्ज किच्चं अभिउत्तस्स पच्चयकरणं संतस्स बाहणीकच्चं महाजले वाहणकिच्चं माइस्स रहस्सकिच्चं उकंठितस्स देसगमणकिच्चं छुहि| तस्स भोयणकिच्चं पिवासितस्स पाणकिच्च सोहातुरस्स जुवतिकिच्चं परं अभियुजितुकामस्स सहायकिच्चं खंतस्स दंतस्स गुत्तस्स
॥५०॥ | जितेंदियस्स एतो एगमवि न भवति । मुट्ठ सु? नण्णं तुम तेतलिपुत्ता! एवमहूँ आदाणाहित्तिकटु दोच्चपि तच्चपि एवं वयति, वयेत्ता जामेव तामेव पडिगता । ततेणं तस्स अण्णं चितमाणस्स सुहेण परिणामेणं जाव जातिस्सरणे समुप्पण्णे-एवं खलु अहं
दीप अनुक्रम
(209)