________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति : [८७७-८७८/८७७-८७९], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
श्री आवश्यक चूर्णी उपोद्घात
सुत्रांक
नियुक्ती
१४९९
इदाण परचक्खाणे-तेतलिपुरै नगर, कणगरहो राया, पउमावती देवी, राया भोगलाभो पुचे जाते २ वियंगेति, तेतलि अमच्चो, कलारो मसियारे सेट्ठी, तस्स धूता पोट्टिला, आगासतलए दिट्ठा, मम्गिता लद्धा य, अमच्छ पउमावती य भणति-ए- ख्याने कुमार किहषि सारक्ख, तो तब मम भिक्खामायणं भविस्सति, मम उदरे पुचो, एतं रहिस्सग सारवेमो, संपत्तीय पोटिला य देवीतेतलीपुत्रः य समं चेव पस्ता, पोडिलाए दारिया देवीए दिण्णा, कुमारो पोटिलाए, संवडति, कलाओ य गेण्हति । अण्णदा पोडिला तेतलिस्स अणिट्ठा जाता, नामवि ण गेहति, अण्णदा पव्वइयाओ पुच्छति-अस्थ किंचि जाणह जेण अहे पिता होज्जा, ताओ भणंति-अम्हं एतारसं न वति, ताहे से धम्मो कहितो, सा य संवेगमावण्णा, आपुच्छति-पष्चयामिति, सो भणति-संगोहेज्जासि, ताए पडिस्सुतं, सा सामण्ण कातूणं दियलोगं गता । सो राया मतो, ताहे तं कुमारं पउरस्स दंसेति रहस्स च भिंदति, ताहे सो अभिसित्तो,। कुमारमाता भणति-सेतलिस्स सुट्ठ वट्टेज्जा, एतस्स पभावेण संसि जातो, तस्स णाम कणगाओ, ताहे सो सव्वगतो जातो, देवो तं संबोहेति, न संयुज्झति, साहे रायाणगं विप्परिणामेति, सो त णो आढाति, वीधीएविन कोइ आढाति, बाहिरियावि परिसा दासपेसादिगा जाव अभंतरिगावि पुत्तसुण्हादिगा, एवं चेव विपि न लभति, ताहे विसण्णो तालपुडगं विस खाति, न मरइ, कंको असि खंघे नस्सति, सोवि न छिंदति, वेहासं करेंतस्स रज्जु छिण्णो, पच्छा पाहाणं गलए बंधित्ता अस्थाहं पाणियं पविट्ठो, तस्थवि थाही जातो, ताहे तणकूड़े अग्गि दातुं पविट्ठो, तत्थवि न उज्झति, ताहे अडविं पविसति, तत्थ पुरतो छिण्णगिरिसिहर-1 | ॥४९९॥ कंदरप्पवाते पिडतो कंपेमाणेष्व मेदिणितलं आकङ्गंतव्य पादवगणे विफोडेमाणेच अंबरतलं सव्वतमोरासिव्व पिडिते पच्चक्खमिव सर्व कर्तते भीमे भीमारवं करेंते महाबारणे समुट्टिते, दोसु चवखुनिवातेसु पयंडधणुजुत्तविप्पमुको मुखमेचवसेसा धरणितलपवेसाणि
दीप अनुक्रम
SARKES
(208)