________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं [१] / [गाथा-], नियुक्ति : [९०९-९१०/९०९-९१२], भाष्यं [१५१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत सूत्रांक
नमस्कार
ठहण गुत्तीओ अभिग्गहा चेव करणं तु ॥ २ ॥ तेण कारणेण तित्थकरा महासत्थवाहा जेण पहवे जीवा संसाराडवीए खज्जमाणे यामहागोपत्वं व्याख्यायां
विलुप्पमाणे य सुहसुहेण णेव्वाणपट्टणं पावति । ॥५१२॥ इदार्णि निजामगा, ते य दुबिहा-दवणिज्जाममा भावणिज्जाममा य, तत्थ दव्वणिज्जामए उदाहरणं तहेब घोसणयं
विमासा, तहेव भावणिज्जामएणं उपसंहारोधि ।
मिच्छत्तकालियाचात०९-७१९१३॥ एत्थ वाता अडवण्णेतब्बा, जहा-पादीणवाते दाहिणवाते पदीणवाते उचरवाते.४ है जो उत्तरपुरच्छिमेणं सो सत्तासुतो, दाहिणपुग्वेणं तुंगारो, दाहिणवरेग चीतायो, अवरुत्तरेण गज्जहो, एवं एते अट्ठ पाता । अण्णे वि
दिसासु अट्ठ नेव, तत्थ उत्तरपुग्वेण दोण्णि, तंजथा-उत्तरसत्तासुओ पुरत्धिमसत्तासुओ य, इयरीएवि दोणि-पुरस्थिमतगारो दाहिण-12 दूतुंगारो य, अवरदाहिणे दाहिणवितायो अवरवीतावो य, अवरुत्तरे अबरगज्जभो उत्तरगज्जभो य, एते सोलस पाता।। तत्थ जहा IMI जलहिमि कालियावातरहिते, कालियो नाम णणुकूलो, गज्जभाणुकूलवाते णिउणणिज्जामगसहितो णिच्छिद्दपोतो जदिच्छितं पट्टणं है।
पावेति, एवं मिच्छत्तकालियावातविरहिते सम्मत्तगज्जमपवाते णिज्जामगरयणअमूढमणमतिकण्णधारासहितो जीवो पोतो एगसमएण टू सिद्धिवसहिपट्टण पावतित्ति । एत्थ-णिज्जामगरयणाणं०।९-२८-९१४। तेण कारणेण अरहंता महाणिज्जाममा तहेब विभासा ।। है। दार्णि महागोवत्ति बुच्चंति, तत्थ दव्यगोवा गावीण जाणति, जहिं गुणा इवंति तहिं गति, एवं भावगोवा जाणति, छज्जीय-18॥५१२॥
णिकाया जथ रक्खिजति तथा उवदिसंति, जेण सारक्खति संगोवेति ल्याणवाडगं च पावेति तेण महागोवा । एत्थ गाथा
ॐॐ
दीप अनुक्रम
(221)