________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति: [८६०/८६०], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
उपोद्घात नियुक्ती
ति सिद्धेहि फासिताई, जेण तेहि विरहितस्स च्वाणं णत्थि, जे पुण सिद्धा देसविरति फासेता सिद्धिगतिं गता ते कित्तिया , सबआयसिद्धा बुद्धिच्छेदेणं असंखज्जा भागा कता, ताण असंखज्जाणि ठाणाणि, तत्थ असंखेज्जेहि चेव ठाणेहि देसविरतिं काउं ठाते-1श निरुक्ती चूणों ल्या होज्जा, तेवि य पच्छा चरिच पडिवज्जिता गता, जे पुण सुद्धाई चेव संमत्तचरिचाई फासेतूण गता ते देसविरतिसिद्धार्थ
असंखेजतिभागो । फोसणा गता।
इदाणिं निरुत्ती-निविता उक्तिः निरुक्ति, निरुत्वाणि किंनिमित्तं , उच्यते, असंमोहत्थं, यथा चन्द्रः शशी निशाकरः ॥४९॥ उपतिः रजनिकर इत्येवमादि।, आदित्यस्य सविता भास्करः दिनकर इत्येवमादीनि, एवं सर्वत्र योज्यते । यो हि शशिपर्याया-13
भिज्ञो भवति तस्य एकस्मिन् शशिपर्याये आकारिते सर्वेष्वेव प्रत्ययो भवति, न मुघति, एवं चतुण्णां सामायिकानां पर्यायाभित्रः एकस्मिन् पर्याये आकारिते न मुखति, यथा सत्यपि प्रकाशकस्वे आदित्य इत्युक्ते नोक्तं भवति चन्द्रमा, चन्द्रमा इति वा नादित्य इत्युक्तं भवति, एवं श्रुतसामायिकमित्युक्त नोक्तं भवति चरित्रसामायिक, चरित्रे वा श्रुतं सत्यपि सामाइकसामान्ये, एवमस-3 मोहार्थ निरुक्तावतारः । तत्र सम्यक्त्वसामायिकपर्यायाः-.
सम्मविट्ठी अमोह ॥८-१७८ ॥ ८६१ ॥ सुतसा ॥ ८-१७९ ॥ ८६२ ।। अक्खरसपणी ॥८-१८० ॥८६३॥ ॥४९॥ चरित्ते सामाइक समइयं०॥८-१८१ ॥ ८६४ ॥ आदिल्लाणं तिण्हवि जथाविधार विभासा कातवा, ततो चरिने तत्थ ताव | सामाइके उदाहरणं, जथा केण समभावो कतो?
दीप अनुक्रम
RAKARXXकर
...सामायिक शब्दस्य पर्याया: कथानकं सहितेन कथयते ...चूर्णि-संकलित नियुक्ति-क्रमांक (यहां चूर्णिमे जो नियुक्ति-क्रम दिये है वे वृत्तिमे दिये नियुक्ति क्रमांकन से आगे-पीछे है ।
(200)