________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं मूलं - गाथा-], नियुक्ति : [८६१-८६४/८६१-८७६], भाष्यं [१५१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
HEIGE
नियुक्तो
दीप अनुक्रम
श्री तेणं कालेणं तेण समएणं हत्थीसीसयं नगरं, दमदन्ता राया विकतो, हथिणपुरे पांडवा, तेसि च तत्थ य वेर, तेहिं दमद-18 समभावे आवश्यकतान्तस्स रायगिहं गतस्स जरासंघमल सो विसओ दडो लडिओ य, अण्णदा दमदन्तो आगतो, तेण हस्थिणपुर रोहितं, ते भएणIAT चूर्णी
ण णिन्ति, भणति-सियाला! ममे सुण्णयं विसर्य लूडेह, इदाणिं णीह, ते ण णिन्ति, ताहे सविसयं गतो । अण्णदा निविण्ण- 18दाहरणं पायाला कामभोगो पच्वइतो, अण्णदा एगल्लविहारं पडिवण्णो, विहरतो हथिणपुरमागतो, बाहिं च पडिम ठितो, जुधिहिलेणं अणुजत्तानि
ग्गतेणं वंदितो, पच्छा सेसएहिं चडाह बंदितो पंडवेहि, जाहे दुज्जोहणो आगतो तस्स मणुस्सेहिं कहितं, जथा-एस दम॥४९॥ दन्ती, तेण मातुलिंगेण आहतो, पच्छा खंधावारेण एतेण पत्थरं पत्थरं खिवंतेणं पत्थररासीकतो, जुधिहिलो नियत्तो पुच्छेति-एत्थ
साधू दिवो आसि, कहित से जहा एसो सो पत्थररासीकतो दुज्जोहणणं, ताहे अंगाडिओ सो, ते य अवणीया पत्थरा, | तेल्लेणं अन्भंगितो खामितो य । तस्स दिट्ठो किर भगवतो दमदन्तस्स दुज्जोहणे पंडवेसु वा समो भावो आसि, एवं कातन्वं । का समइए-साकेते नगरे चंदवडेंसओ राया, तस्स धारिणी महादेवी, से दुवे पुत्चा-गुणचंदो मुणिचंदो य, गुणचंदो जुवराया, लि मुणिचंदस्स उज्जेणी दिण्णा कुमारभोतीए, अण्णे य दो पुत्ला अण्णाए देवीए, सो राया माहमासे पडिम ठितो सागारं करेति
जाव दीवओ जलति, दासी चिंतेति-सामी पडिमं ठिओ, अंधकारे मा अभिमरो पविसेज्जा, पुणरवि तेल्लं दिण, वितियं जाम जलति, ततिएवि दिण्णं, चउत्थे य दिणं, राया सुकुमारो निरामीभूतो मतो यं । पच्छा गुणचंदो राया जातो महताहिमवन्त, सो ताणं डहरगाणं मात भणति-रज्जं गेहह अहं पञ्चतामि, सा णेच्छति एतेण रज्जं आतत्तन्ति, सो राया अतिजाणनिज्जासु रायलच्छीए अतीव दिप्पति, सा तं रायसिरिं पासित्ता चिंतेति मते पुत्ताणं रज्ज दिज्जतं न इच्छितं, तेवि एवं सोभन्ता, इदाणिपि
X ॥४९॥
Ast
(201)