________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति: [५०७/५०७], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
संगम
HEIGE
उपोषात
उपसा
दीप अनुक्रम
जाद्दे ण तरति ताहे सुठ्ठतर पडिनिवेसं गतो कल्ले काहति । पुणोपि अणुकट्टति । आवश्यक
वालुयपंथें तेणा माउल पारणग तत्थ काणच्छी । तत्तो सुभोम अंजलि सुच्छेत्ताए य विडरूवं ॥४-५०/५०७॥ का
ताहे पभाते सामी बालुयानामग्गामो ते पहावितो , तत्थ अंतरा पंच चोरसता बिगुब्बति, बालुगं च जत्थ खुप्पति, पच्छा 11 नियुक्तौ तेहिं माउलोत्ति वाहितो पव्वयगुरुतरगेडिं, सागतं च पज्जसरीरा देंति, जेहिं पव्वतावि फुट्टिज्जा । ताहे बालुगं गतो, सामी भि-हूँ|
| क्खं हिंडति, तत्थाऽऽबरेतुं भगवतो रूब काणच्छि अविरनियाण देति, जाओ तत्थ तरुणीओ तत्थ हम्मति, ताहे निग्गतो भगवं| ॥३१॥
| सुभोम बच्चति, तस्थवि अतिगतो भिक्खायरियाए, तत्थवि आवरेत्ता महिलाणं अंजलिकम्मं करेति, पच्छा तेहिवि पिट्टिजति, ताहे भगवं णीति, पच्छा सुच्छता णाम गामो, तर्हि वचति, जाहे अनिगतो सामी भिक्खाए ताहे इमो आवरेचा बिडरूवं विउब्वति,
तत्थ हसति य अट्टहासे य मुंचति गायति य काणच्छिया य जहा विडो तहा करेति असिट्ठाणि य भणति, तत्थवि हम्मति, ६ ताहे ततोषि णीति ।
मलए पिसायरूवं सिवरूवं हथिसीसए चेव । ओहसणं पडिमाए समाण सक्को जवणषुच्छा ॥४-५११५०८॥
ततो मलयं गार्म गतो, तत्थ पिसायरूवं विउबति, उम्मत्तयं भगवतो रूब करता तत्थ अविरतियाओ अवतासेति गेण्हति | 3य, तत्थ पेडरूवेहिं छारक्कयारस्स भरिअति, लेटुएहि य हम्मति, ताणि य बीहावेति, ताणि छोडियपडियाणि णासंति, तत्थति
॥३११॥ हकहिते इम्मति । ततो विनिग्गतो हत्थिसीस णाम गामो तहिं गतो, तत्थवि भगवं भिक्खायरियाए अइगतो, तत्थवि भगवतो सिब
RECESSARKAR
BREASRAES
(20)