________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति: [५०८/५०८], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
आवश्यक
चूर्णी | उपाघात
उपसगाः
नियुक्ती
॥३१२॥
सर्व विउव्वति, सागारियं च से कसाइययं करेति, जाहे अविरइयं पेच्छति ताहे उद्वेति, पच्छा हम्मति, ताहे भगवं चिंतति-एस8 संगमक निराय उगाह करेति अणेसणं च, तम्हा गाम चेव ण पबिसामि, वाहि अच्छामि, अये भणति-जहा पंचालदेवो तहा विगुण्यति, कता तदा किर पंचालो उप्पभो, ततो गामस्स बाहिं निग्गतो, जतो माहिलाजूहं ततो सागारिएणं कसाइतणं अच्छति, वाहे किर ढोढसिवा पबचा, जम्हा सक्कण पूतितो भगवं तहा ठिओ, ताहे सामी चिंतति-एस निरायं उडाई कति, तम्हा गामं चेवन अतिमि, एगते अच्छामि, वाहे संगमओ ओइसति-ण सक्कासि तुमं ठाणाओ चालेउंति, पेच्छामि ता गामं अतिहि, ताहे सक्को आगतो, | पुच्छति-भगवं ! जत्ता भे? जबणिशं च मे अव्वाचाहं फासुविहार , बंदित्ता पडिगतो । | ओसलि खडगरूवं संघिच्छेदो इमोत्ति वज्झो य । मोएइ इंदजालिय तत्थ महाभूतिलो नाम ॥४-५२१५०९॥ __ताहे सामी वोसलिं गतो, चाहिं पडिम ठितो, ताहे सो देवो चिंतेति-एस ण पविसति, तो एत्यवि से ठियस्स करेमि, ताहे| खुहगरूवं विउम्बित्ता संधि छिंदति, उबगरणेहिं गहिएहि, बत्तीए तत्थ गहितो, सो भणति-मा में हणह, अहं किं जाणामि?, आय-1* रितेण अहं पेसितो, कहिं सो', एस बाहिं असुगउज्जाणे, तत्थ इम्मति बज्झति य, मारिज्जतुत्ति बज्यो णीणिओ. तत्थ भतिलो13 नाम इंदजालितो, तेण सामी कुंडग्गामे दिहतो, ताहे सो मोएति, साइति य जहा-एस रायसिद्धस्थपुत्तो, मुको खामितो य, खुडओ मग्गिओ, ण दिट्ठो, णायं जहा देवो से उवसर्ग करेति ।।
|॥३१॥ मोसलि संधिसमागममागहओ रहितो पिनुवयंसो। तोसलि य सत्त रज्जू वावत: तोसली मोक्खो॥४-५३१५१०॥
दीप अनुक्रम
(21)