________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति: [५०२-५०४/५०२-५०५], भाष्यं [११४...] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
कता
चूणौं ।
प्रत सत्राक
नियुक्ती
ताहे अवितित्ता कामाण मेथुणसंपगिद्धा य मोहभरिया परिक्क काऊण पत्तेयं २ मधुरोहि य सिंगारणहि य कलुणेहि य उवस-18 संगमकआवश्यकटग्गेहिं उबसम्गउं यवत्ता यावि होत्था।
उपसगोः दिया उवरिं सामिस्स सललितं जाणाविहचुण्णवासमयं दिव्वं घाणमणणिम्युतिकरि सव्योउयकुमुमबुढि पमुंचमाणीओ णाणामणि-*
कणगरयणघटियणिधुरमेहलारवेण य दिसाओ पूरयंती मो वयणमिणं ति सासकलुसा-सामि होल वसुल गाल पाह दतित पिय कं
त रमण निग्षिण नित्थक्क च्छिन निक्किब अकतण्णुय सिढिलभाव लुक्ख देव सबजीवरक्खग ण जुञ्जसि अम्हे अणाहा अवय॥३१०॥
क्खित, तुज्झ चलणओवायकारिया गुणसंकर ! अम्हे तुम्हे विहणा ण समत्था जीवितुं खणपि, किंवा तुज्य इमेण गुणसमुदएण, एवंविहस्स इमं च विगतषणविमलससिमंडलोवम सारयणवकमलकुमुदविमकुलदलनिकरसरिसणयणवयणपिपासागता ण सद्धामो पेच्छिउँ जे, अबलोए ता इतो अम्हे णाह! जा ते पेच्छामो बयणकमलं णयणुस्सवसच्छहं जगस्स, एवं सप्पणयमधुराई पुणो कलुणगाणि क्यणाणि जंपमाणीओ सरभसउवगृहिताई बिब्बोयबिलसिताणि य विहसितसकडक्खदिट्ठणिस्ससितमणितउवललित| ललितधियगमणपणयखिज्जियपसादिताणि य परमाणीओवि जाहे न सक्का ताहे जामेव दिस पाउन्भूया जाव पडिगता। एवं अणेगाई अणुलोमाई देसेति । पच्छा भणति-तुट्ठोमि तुज्झ महरिसि! बरेहि, कि दमि, सम्म चा ससरीरं प्रेमि मोक्स वा पा-14 वेमि?, तिमिपि लोए तुज्झ पाएमु पाडेमि ! तिण्ह वा लोगाण तुम सामि करेमि . एवं.
-- 1 ॥३१०॥ उवहतमतिविधाणो ताहे वीरं बाई पसाउं। ओहीए निझायतिमायति छज्जीवहितमेव ॥४-४९।५०६।।
SIRSASRAcc
दीप अनुक्रम
(19)