________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति: [५०२-५०४/५०२-५०५], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चूर्णी
सत्राक
श्री 8 सालंकारं छद्दोसविप्पमुक्कं अवगुणोववेतं रत्तं नित्थाणकरणसुद्धं सक्कतिदीहरकुंजतवसततीतलताललबहगहसुसंपउत्तं मधुरं समं| आवश्यक | सललित मोहरं मउपरिभितपदसंचार दिलं गट्टे सज्ज गेय पीता यावि होत्था। उपोद्घा
किं तं उद्धमताणं संखाणं सेंगाणं संखियाणं खरमुहीण पेयाणं पिरिपिरियाण, आहम्म॑ताणं पणवाणं पडहाण, अफालिज्ज- 18 देवीकता लाताण भभाणं होरंभाण, तालिज्जताण भेरीणं झल्लरीणं दुंदुभीण, आलिप्पताणं मुरवार्ण मुर्तिगाणं, उत्तालिज्जताणं गंदीमुलिंगा
उपसगोः आलिंगगाणं पुत्तुयाणं गोमुहीण मद्दलार्ण, मुच्छिज्जंतीणं वीणाणं विवच्चीणं बलुक्कीणं, फंदिज्जंतीण भामरीण छम्भामरीणं, परि॥३०९|| यायाणीणं सारिज्जतीण पच्चीसगाणं सुघोसाण दिघोसाणं, कुट्टिज्जताणं महतीण कच्छभीणं चित्तवीणाणं, आमोडिज्जताण आमो
डगाणं झंकाणं णउलाणं, छिप्पंताणं तुमकाणं तुंबवीणाणं, अच्छिज्जताण मुकुदाण हुडुक्कीणं विखाणं, बाइज्जंताणं करडाणं डिंडिमकाणं किणिकाणं कडंयाणं, उत्नालिज्जताण दद्दरिकाणं कुदुम्बराणं कलासिकार्ण, आतालिज्जताण तालाणं तोलाणं कंसतालाणं, घट्टिज्जतीणं रिकिसिकाणं लत्तिकाणं मकरिकाण सुसुमारिताणं, फूभिज्जताणं बंसाणं बालाणं वेलूर्ण परिलीणं पच्चगाणं, एवमादियाणं एगूणपत्राणं आउज्जविहाणाणं पवाइज्जताणं । तएणं से दिब्बे गीते दिवे वादिते दिब्वे णडे एवं अन्भुते सिंगारे ओराले मणुने मणहरे ओम्मिज्जालामालाभूते कहक्कहभूते दिब्वे देवरमणे पवते यावि होत्था ।
॥३०९॥ तए ण ताओ देवीओ सामिस्स तप्पढमयाए सोत्थियसिरिवच्छणंदियावतवद्धमाणगभद्दासणकलसमच्छदप्पणमंगलपविभत्तिपणाम दिव्य गरविधि उवदंसेति, एवं दिव्यं देविष्टि जाव बत्तीसतिविहं पविहं उबदसति, सामीवि समदरिसी । जाहे ण सक्का
+
दीप अनुक्रम
ॐ
(18)