________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति: [५०२-५०४/५०२-५०५], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
आवश्यक
प्रत
HEIGE
श्री विचित्तमल्लधारिणीओ सुगंधचुणंगरागवरवासपुप्फुत्तरपपिराइआओ वरचंदणचीच्चताओ उत्तमवरवधूविताओ अघिअसस्सि-16 दवाकता
दारीआओ दब्बकुसुममल्लदामगम्भंजलिपुडाओ चंदाणणाओ चंदविलासिणीओ चंडसमणिडालाओ उक्का इब उज्जोवेमाचूर्णी
पीओ विज्जुघणमिरी यिमरदिपंततेयअधिकतरसंनिकासाओ सिंगारागारचारुबसाओ संगतगतहसितमणितचिद्वितविलाससललियउपोद्घाता नियुक्ती
18 लावनिपुणजुत्तवियारकुसलाओ सुंदरथणजहणवयणकरचरणणयणलायनवनवजोग्यणविलासकलियाओ सुरवरवधूओ सिरीसण
वणीतमउलसुकुमालतुल्लफासाओ ववगत कलिकलुसवातनिद्धतरयमउलाओ सोमाओ कंताओ पियदसणाओ सुसीलाओ सिंगाररसु॥३०८॥
तुहयाओवि पेच्छिऊणाप बहूणं मयणुम्मायजणणीओ, एगंतरतिपसन्ननिच्चं पमत्तविसयसुहमुच्छिताओ समतिकता य बालभावं ४ मज्झिमजरढवयविरहिताओ अतिवरसेामचारुरूवनिरुवहतसरसजोवणकक्कसतरुणवयभावमुवगताओ सभावसब्बंगसुंदरंगाओ।
तए पं ताओ सामि अप्पडिरूबरूवलायनजोव्वणसोहग्गअपरिमितगुणसयसहस्सकलितं बाहिं मउगाह अणुलोमेहिं सिंगारएहि कोलुणिरहिं उबसग्गेहिं उबसग्गेति । तप्पढमताए बहुसमरमाणज्ज भूमिभागं विउच्वति, तत्थ णं अणेगखभसयसंनिबद्धजाव सिरीए अतीव उवसोभेमाणं पेच्छाहरमंडवं, तत्थ पं दिव्यणगीतवादितविहिं उबदसति, जाव जुत्तोवचारकलिताओ होऊण लसामिस्स पुरतो समामेव समोसरगं करेंति, समामेव पंतीओ बंधति, समामेव ओणमंति, समामेव उनमंति, एवं सहिता २ संगता २ ॥३०८॥
थिमिता २ समामेव पसरंति २ समामेव आउज्जविहाणाई गेण्हंति, मेण्हेत्ता समामेव पवाईसु पगाईसु पच्चिसु पमुदितपक्कीललितगीतगंधवहरिसितमणा सिरेणं एगतारं उरेणं मंद कंठण तारं तिीवहं तिसमयरेषकरं तिगुंजायकं कुहरोवगूढं सुरतीअणअति-18
| वरचारुरूवं गज्ज पज्ज कत्थं गेयं पदबद्धं पायवद्धं उक्खित्तपयत्तमंदरोईदयावसाणं सत्तसरसमण्णागयं अट्ठरससंपउ एक्कार
दीप अनुक्रम
(17)