________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं - /गाथा-], नियुक्ति: [५०२-५०४/५०२-५०५], भाष्यं [११४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सनाक
श्री आवश्यक
चूणौँ । उपोद्घात नियुक्ती | ॥३०७॥
दीप अनुक्रम
युवरसरिसगीवा मंसलसठितपसत्वहणुगा दाडिमपुष्फपगासपीवरपलबकुंचियवराहरा सुंदरुत्तरोडा दहिदगरयकुंदचंदवासंतिम- देवी | ओलअच्छिदविमलदसणा रत्तुप्पलपत्तमउपमुमालतालुजीहा कणवीरमुकुलअकुडिलअन्मुग्गतउज्जुतुंगणासा सारदणधकमलकुमुदकु-11 बलयविमलदलनियरसरिसलक्षणपसत्यजिम्मकंतणयणा पत्तधवलायतबलायणा आणामियचावरुइलकिण्हसराइसगयसुजाततणुकन सिणणिद्धभुमया अल्लाणपमाणजुत्तसवणा सुसवणा पीणमद्रमणिज्जगडलहा चउरंसपसस्थसमनिडाला कोमुतिरयणियरविमलपडिपुनसोम्मवयणा छत्तुनयउत्तिमंगा अकविलसिणिसुगंधदीहसिरया छत्तधयजूवधूभदामिणिकमंडलूकलसघंटवाचिसोस्थियपडागजवमच्छकुंभरहयरमगरज्झयमुक्कथालअंकुसाअट्ठावगप्पतिद्गमयूरसिरिआभिसेयतोरणमेदिणिउदधियरपवरभवणधरगिरिधरआईससलीलगजउसमसीहचामरअमरपतिपहरण उत्तमपसत्थवत्तीसलक्खणधरीओ हंससारित्थसुगतीओ कोइलमधुरगिरसूसराओ कंता सव्वस्स अणुमयाओ धवगतवलिपलियवंगदुव्बन्नवाहिदोहग्गसोगमुक्का उच्चत्तण य णराण थोवूणमूसियाओ । इच्छितनेवत्थरइतरमणिज्जगीहतवेसाओ कंतहारहारपदत्तरयणकुंडलवासुतगहेमजालमणिजालकणयजालयसुत्तयविउव्वितियकडयखडगएगावलिकंठसुत्तमगरयउरत्थगवेज्जसोणिसुत्तयचूलामणिकणयतिलयफुल्लयसिद्धस्थियकनवालिससिसरउसमचक्कयतलभंगयतुडिय-12 हत्थमालयहेरिसयकेयूरवलयपालंब अंगुलेज्जयवलक्खदीणारमालियाचंदसूरमालियाकंचिमेहलकलारपतरयपरिहस्यपादजालघंटियखिंखिणिरयणोरुजालछुद्दियवरनेउरचलणमालिया कणयणियलजालयमगरमुह बिरायमाणनउरपयलियसदालभूसणधरीओ दसद्धचत्रराग-॥३०॥ रइतरत्चमणहारमहग्षणासाणीसासबातबोझे चक्खुहरे बन्नफरिसजुत्ते आगासफालियसमप्पभे असुए नियत्थाओ आदरेण तुसार-12 गोक्खीरहारदगरयपंडरदुगुलसुओमालसुकतरमणिज्जउत्तरिज्जाणि पाउयाओ वराभरणभूसिताओ सब्बोउयसुरभिकुसुमसुरइत
(16)