________________
आगम
(४०)
भाग-4 "आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति: [५०२-५०४/५०२-५०५], भाष्यं [११४...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
श्री
विमाणगतो भणति य-चरेह महरिसि! निष्फत्ती सम्गमोक्खाणं । ताहे पभायं विउव्वति, लोगो सय्बो चकमितुं पयचो, भणति-181 | देवीकृता आवश्यकता देवज्जगा! अज्जवि अच्छसि?, भगवपि कालमाणेण जाणति जहा ण ताय पभायति जाव सभावपहायंति, एस बीसतिमो । अन्नेला उपसगोः चूर्णी ।
भणंति- जहा किर दिवं देविढि दिलं देवजुत्तिं दिव्यं देवपभाव उवदंसेति, मणोहरे य सद्दरूवगंधरसफरिसे सुसभिते छप्पिय उपोद्घात
| उङ्ग मणुने मणाणुकूलं च दप्पणं विहणं मुहारि विचित्चवरपुष्फबद्दलं सुगंधि रम्म, तह मेहबद्दल विचित्तं, दसति य इस्थिया सुरूवा, नियुक्ती
पेसेइ य अच्छरा सुरम्मा सोम्मा सबंगसुंदरीओ पहाणमहिलागुणेहिं जुत्ता अकंतविसप्पिमयसमालकुंमसंठितविसिट्टचलणा ॥३०६॥ उज्जुमयुयपीवरसुसाहतंगुलीओ अम्भुन्नतरयिततलिणतंबसुनिभरुविरणिद्धणक्खा रोमरहितबलट्ठसंठियअजहन्नपसत्थलक्खणअको
प्पजंघजुयला सुणिमियसुणिगूढजाणुमंडलपसत्थसुबद्धसंधी कदलीखंभातिरेगसंठिताणिवणसुकुमालमउयमंसलअविरलसमसहितसुजातवद्द्वपीवरनिरंतरोरू अट्ठावयवीतिपट्टसठितपसथविच्छिन्नपिहुलसोणी वयणायामप्पमाणदुगुणितविसालमसलसुबद्धजहणवरधारिणीओ वज्जविराइयपसस्थलक्खणनिरोदरी तिबलिवलिततणुणमितमज्झिताओ उज्जुयसमसहितजच्चतणुकसिणनिआएज्जलडहसुजातमउयमुविभतकंतसोभतभरुहररमणिज्जरोमराती गंगावचपयाहिणावचतरंगभंगरविकिरणतरुणयोहितायोसायंतपउमगारवियडणाभा अणुम्भडपसत्थसुजातपीणकुच्छी संनतपासा संगतपासा सुजातपासा मितमाइयपीणरइयपासा अकरडुयकणगभयगनि
॥३०६॥ म्मलसुजातनिरुबहतगातलठ्ठीओ कंचणकलसप्पमाणसमसहितलट्ठबुब्बुयामेलगजमगजुयलवट्टियअक्खुत्चयपीणरयितसंठितपीवरप-1
ओहराओ भुजगअणुपुल्वतणुगगोपुच्छवसमसहितणमितआदेज्जललितबाहा तंचमहा मैसलग्गहत्था पीवरकोमलवरंगुली निद| पाणिलेहा रविससिसंखबरचकसोत्थिय विभत्चमुविरतियपाणिलेहा पीणुभयकक्खवकत्थीपएसा पडिपुनगलकवोला चतुरंगुलसुपमाण
4
दीप अनुक्रम
RSSAX
अथ देवीकृत् उपसर्गस्य वर्णनं क्रियते
(15)