________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं H, मूलं F /गाथा-], नियुक्ति: [८४९/८४९-८५८], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चूर्णी
सत्राक
जम्हा पलितस्स असंखज्जतिभागमेत भवा सम्मत्तपरिग्महितस्स सामायिकस्स लंभोतिकाउं, जैपि सम्मदिद्विस्स सुतसामायिक सामायिकआवश्यक तस्सवि एसेच कालो, ते पुण कह , एत्थ आलावओ-अस्थि णं भंते ! समणा निग्गंथा कंखामोहणिज्ज कम्मं वेदेति', हंता अस्थि, 12
कास्थाकपा कह णं भंते !०, गोयमा! तेसु तेसु पाणंतरेसु चरित्तरेसु लिंगतरेसु पबयणतरेसु पावयणतरेसु कप्पतरेसु मग्गंतरेसु मंगतरेसु णयनियुक्तोला पावान्तरेसु वादतरेसु पमाणंतरेसु संकिता कंखिता जाव कलुसमावण्णा वेदेति' एवं पुचकोडायू मणूसा पुणो २ पडिवज्जति । जोवि
असंखज्जवासाउओ सोवि पुब्बकोडिसेसाउओ पडिवज्जति, तस्स नत्थि आगरिसा जो खइएण उववज्जति, एवं चरिचाचरित्चवि, ॥४८॥ चरित्ते णाणाभव० जहण्णेणं दोणि उक्कोसेणं सहस्सपुतं वारा, सुते णाणाभवरगहणिता अणंता आगरिसा एवं।
इवाणिं फासणा-।। ८-१७६ ।। ८५९ ॥ स्पर्शना प्राप्तिरवगाहो लभ इत्यर्थः, संमत्तसामाइयपडिवण्णो उ जीवो लोगस्स कतिभागं फसेज्जा ?, किं संखेज्जतिभाग० असंखज्जतिभागं फुसति संखिज्जे मागे० असंखिज्जे भागे सर्व लोग०१, एग जीवं |पहुच्च णो संखेज्जहभाग फुसति, असंखेज्जइभागं फुसति, णो संखेज्जभागे फुसति, सम्बओ लोग वा फुसति, णाणाजीवेवि एमेव भयणाए सबलोगं फुसति, तं पुण केवलिसमुग्घातं प्रति, एवं चरित्तसामाइयस्सवि, छाउमत्थियसमुग्घायं प्रति एगजीवो वा सब्यजीवा वा नियमा असंखेज्जतिभाए लोगस्स फुसेज्जा, सेसेसु चउसुवि नस्थि, सुतं चरित्ताचरित्तसामाइयं च नियमा KIलोगस्स असंखज्जतिभागे भोज्जा, अण्णे पुण भणति-एगं जीवं पहुच्च संखेज्जतिभागं वा फुसति असंखज्जतिभागं वा संखेज्जे | ॥४८९॥ कावा भागे असंखज्जे वा० सबलोग वा, णाणाजीवे सव्यस्स लोगं फुसति, तं पुण केवालसमुग्धातं पढमविइयततियचउत्था मामा,
वेयणादिमारणंतियसमुग्धायं प्रति पंचमभागो, केवलिसमुग्घायं प्रति अण्णतरो, एगो जीवो समोहण्णति वा ण वा, नाणाजीवाणं
दीप अनुक्रम
ॐ
(198)