________________
आगम
(४०)
भाग-4 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2 अध्ययनं , मूलं F /गाथा-], नियुक्ति : [८४९/८४९-८५८], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
18|ज्जिन्ताणं सुतसामाइयस्स जहणणं दो समया उक्कोसेण असंखज्जसमए निरंतरं पडिवज्जेंति, ते पुण णाणाजीवे प्रति भण्णति, सामायिकआवश्यक ते पुण समया आवलियसमयाणं असंखेज्जतिभागे, एवं चेव संमत्तदेसविरतावि, अविरहितकाले चरिते जहण्णोणं दोण्णि समया, स्थान चूर्णी
उकोसेण अट्ठ समया निरंतरं पडिबत्ती । इदाणिं विरहितकालो संमत्तसुताणं-जहण्णेण एर्ग समयं उक्कासणं सत्त अहोरत्ता, एतमि समए न लब्मति अवरो विधी, जंमि समए एगो वा अणेगा वा पडिवण्णा संमत्तसुत तातो जहण्णेणं ततिए समए एगस्स वा
अणेगस्स चा अणेगाण वा पडिवची, अजहण्णेण चउत्थे वा पंचमे वा, उक्कोसेणं जाच सत्तमस्स अहोरचस्स चरिमो समओ, अतो ॥४८॥ परं नियमा अण्णण पडिवज्जितब्ब, विरताविरतीए जहणेणं ततिए समए, उक्कोसेणं बारसण्हं अहोरत्ताणं, चारते जहण्णेणं ततिए
समए उक्कोसेण पण्णरस अहोरते, एवं विरहितकालो ।
इदाणिं कस्स कइ भवाणि लंमो भवेज्जा, सम्मत्तस्स जहण्णणं एग भवं, उक्कोसेण खेत्तपलितोवमस्स असंखज्जतिभागे | जावतिया आगासपदेसा एवतियाणि भवाणि लमो भवेज्जा, एवं देसविरतीएचि जहण्णुक्कोसा लंभो, चरिचे जहण्णेण एक्कं ॥ है भवं उक्कोसेण अट्ठ भवग्गहणाणि अविराधेन्तो, सुते जहण्णणं उक्कोसेणं अणंताई, एक्कं जथा मरुदेवाए, सेसाणि जहाल |चित्ततरगंडियाए।
||४८८॥ इदाणिं आगरिसा, आकर्षणमाकर्षः, ग्रहणमोचनमित्यर्थः, ते दुविहा-एगभवग्गहणिया नाणाभवग्गहणिया य, सुतसामाइयं | एगभवे जहण्णेण एक्कसि आगरिसेति, उक्कोसेण सहस्सपुहुत्तवाराए, एवं सम्मचस्सपि, देसविरतीए विरईए य जहण्णण एक्कसि | उक्कोसेण सतपुडुत्तं वारा, णाणाभवग्गहणिता सुतस्स जहणणं दोणि उक्कासेणं तं चेव सहस्सपहुतं असंखेज्जएण गुणिअति,
दीप अनुक्रम
KHRESCORRCC
(197)