________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 2
अध्ययनं H.
मूलं [- /गाथा -1, निर्युक्तिः [ ८४९१/८४९-८५८
आयं [१५]...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णां उपोद्घात
नियुक्ती
॥४८७॥
जोग एगो वा दो वा विष्णि वा उक्कोसेण खेतपलि ओवमस्स असंखेज्जतिभागे जाघतिया आगासपदेसा एवतिया एसमएणं पडिवज्जेज्जा, परिसाचरिया सम्मदिट्ठी असंखेज्जगुणा, सुतस्स सिय अत्थि सिय मत्थि, जदि अस्थि जहणणं एगो वा दो का तिष्णि वा उक्कोसेण लोगसेढीए असंखेज्जतिमागे जावतिया आगासपदेसा एधतिया एगसमएणं पडिवज्जेज्जा, किं कारणं ?, उच्यते, सुबहृतरा सुतं मिच्छादिडिस्स, चरिते सिय अस्थि सिय नत्थि, जदि अत्थि एगो वा दो वा तिष्ण वा उक्कोसेणं सहस्सपुडुच परिवज्जेज्जा । इदाणि पुव्यपडिवण्णमा समते चरिसाचरिते य, ते युग पडिबज्ज माणएहिंतो नियमा असंखेज्जगुणा तेण असंखेज्जा भण्णंति, ते अण्णपदेवि असंखेज्मा उक्कोसपदेवि असंखेज्जा, जहण्णपदाओ उनकोसपदे बिसेसाधिया, ते पुण जावतिया एगसमएणं पडिचज्जति ततो असे ज्यगुणा, सुए जहण्णपदेवि उक्कोसपदेवि जावतिया दगस्स लोगागासपतरस्त असंखेज्जतिभागे लोगागासपदेसा एवतिया होज्जा, अहष्णपदाती उक्कोसपदे विसेसाधिका, ते पुण पडिवज्जमाणएहिंतो नियमा संखेज्जगुणा, पडिपडिता संमतचरितस्स मीसगस्स व जे पंडिता से नियमा अनंतगुणा, जे संसारी ते सव्ये सुतपडिपडिता, कहं ?, बे मिच्छदिडी अभावगावा तेवि एक्कारसंगाणि पद्धति, उडचंगमादि वा, जे पुण जहष्णपदातो उकोसयदे अधिया ते चउत्थि सम्म पहुच, तदा बहवे मणुया अजितसामियकाले । कतिति दारं गतं ।
इदाणि अंतरं सम्मत चरिचस्स मीसगस्स एवं जीवं पहुच जहणणं अंतोहुतं उकोसेगं अपङ्कं परियडूं देखणं, सुतस्सूवि सम्मपरिगहितस्स एचिरं, मिच्छत्तपरिगहितस्स जहोणं अतोमुहु उकोसणं वणस्सतिकालो, णाणाजीवाणं णत्थि अंतरं महाविदेहं पटुन्न । इदार्णि अविरहितंति दारं, केच्चिरं विरहितो पडिवचिकालो अविरहितकालो य १, तत्थ अविरहितकालो पडिव
(196)
सामायिकतां संख्या
॥४८७॥