________________
आगम
(४०)
भाग-4 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 2
अध्ययनं मूलं - /गाथा-], नियुक्ति: [८४८/८४८], भाष्यं [१५०...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
HEG5
श्री 13 साधू कहेति, विणओ नाम अजलिपग्रहप्रणिपातादिः, परकमो परा (मा) क्रमतीति पराक्रमः, के च परे ?, कपायादयः, अथपा विनयाआवश्यक साधुसमीचं चक्रमणेन, गमनेनेत्यर्थः, साहुसेवणा जत्थ ठिता तत्थ खणविखणं सेवति, एवं लभो सम्मदसणस्स परितए मीसगस्सट्र
दीनि माय । सीसो चोदेति एवं पाठोऽस्तु 'सम्मत्तस्स तु लंभो मुतचरणे देसविरतीए' अत्रोच्यते, मुतसामाइयं मिथ्यारष्टेः सम्यग्दृष्टेच चूणौं र
कारणानि का
सामायिकनियुक्ती पक्षाला | भवति, चरित्राचरित्राणि तु नियमात् सम्पन्दष्टेः, अतः श्रुतसामायिकषिध्याय सद्ग्रहणं म कृतं, अथवा (य) ग्रहणात्प्रत्येतच्या
स्थितिव अथवा सम्यगदर्शन यत्र तत्र नियमात श्रतसामायिक, कथं, उच्यते. जत्थामिणिपोहियणाणं तत्थ सतनाणं, अथवा आमिाणि-1 veII बोहियनाणग्रहणे नियमा सुतग्गहण कर्य, एवं जिणपण्णचे सहहमाणस्स भावतो भावे । पुरिसस्साभिणियोहे दंसणसदो हवति || जुतो ॥१॥ कहंति गतं । इदाथि केच्चिरंति दारं, तस्सेब लद्धस्स केच्चिरं अपट्ठाण-
सम्मत्तस्स सुतस्स य०८-१६६३८४९। सम्मत्तस्स य सुतस्स य जहण्णेणं अंतोमुहुरी उफ्कोसण छावद्विसामरोवमा अहिता, जेण अणुत्तरेसु उक्कोसट्ठितिगो दो बारे होज्जा, इह य मणुस्साउगेण अधियाई, तं च तिष्णि पुष्यकोडीओ वासपुहुत्ताणि वा, चरित्तसामाइयस्स जहष्णेण समओ, उक्कोसेणं पुल्चकोडी देखणा, विरताविरतीओ जहणणं अंतोमुहुर्त, उक्कोसेणं देखणा # पुच्चकोडी, जेण एताणि एगभवग्गणे, पढमचितिया णाणाभवग्गणाणि, अण 'इहभविए भंते ! गाणे' आलावओ, इदाणि नागाणाजीवाण भण्णति, तत्थ चचारिवि सम्बद्धं । इदाणिं कतित्ति दारं--
कतित्ति संखा, एत्थ तिण्णि बिसेसा पुष्वपडिषणमा पडिवज्जमाणगा पडिपडितित्ति वा, पडिवत्तिओ य पुष्वपडिवण्णया पडिपडिता य हाँति तेण पडिबत्ती ताव भण्णति-संमत्तस्स देसविरतीए पढिवज्जमाणगा सिय अस्थि सिय गरिथ, जदि अस्थि
दीप अनुक्रम
R8
(195)