________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2
भाष्यं [१५०...]
अध्ययनं [-]
मूलं [- / गाथा-], निर्युक्ति: [८४१-८४७/८४१-८४७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक चूर्णी
भणेति--जतियं तुलति तत्तियं देयो, ताणि भणति- एसा अम्हे अक्खयणिधी, जा तदि परं सिप्पं अम्हेहि य समं हिंडति तो देमो, सो तेहिं समं हिंडात सिखिकतो य, ताहे विवाहनिमित्तं रण्णो पेच्छणयं करेहित्ति भणितो वेण्णातडं गताणि तत्थ राया। पेच्छति संतेपुरो, सो दरिसेति, रायादिट्ठी दारियाए उबरिं, राया ण देति, साधुक्काररावं वट्टति, भणितो- लेख ! पडणं करेहि, उपोद्घात तं च किर बंससिहरे अहं कहूं, तत्थ य दो खीलगा, सो पाउआओ आविधति, तत्थ य मूले विगिडगाओ, ततो असिखेडगहत्थगनियुक्ती ४ तो आगासं उपपतित्ता खीलगा पओगणालियाए पएसेतव्या सत्त अग्गिमोम्बिद्धे काऊ, जदि फिड्ड तो पडितो स तथा खंडिज्जति, तेण तं कतं, रायावि दारियं पलोएति, लोएण कलकलो कतो ण य देति राया न देतिति, राया चिंतेति-जदि एस मरति तो णं अहं लएहामि, भणति--न दिई, पुणो करेहि, पुणोऽवि कतं, तत्थवि न दिकं ततिर्यपि कर्त, चउत्थिवाए भणितं, रंगो विरतो, ताहे सो इलापुतो सम्गलए ठितो चिंतेति-धिरत्थु भोगाणं, एस राया एत्तियाहिं महिलाहिं न तित्तो, एताए रंगोवजीवियाए लग्गितुं मग्गति, एताए कारणा ममं मारेतुमिच्छति, सो य उबडिओ, एगत्थ सेट्ठिघरे साहुणो पडिलाभिज्जमाणे पासति सव्वालंकारविभूसिताहिं, साधू य पसन्तचित्तेण पलोएमाणे पासति, ताहे भणति--अहो घण्णा निःस्पृहा बिसएसु, अहं सिट्टिसुतो सयणं परिचइत्ता आगतो, एत्थवि एसा अवस्था, तत्थेव विरागं गतस्स केवलणाणं उप्पण्णं, ताएवि चेडीए विरागो विमासा, अग्गमहिसीएवि, रण्णोवि पुणरावती, चत्तारिवि केवली जाया सिद्धा य । एवं सकारेण । अहवा तित्थगरादीर्ण देवासुरेहिं सकारं दणं जथा मरिइस्स । अहवा इमेहिं कारणेहि लंभो
॥४८५॥
अमुट्ठाणे विणए० । ८-१६५।। ८४८।। अम्भुङ्काणं आसणपरिच्चाओ, आसणत्थं वंदित्ता विणण पुच्छति, ताहे विणीउत्ति
(194)
सत्कारेण सामायिके इलापुत्रः
||४८५ ||