________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - /गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
प्रत
उपोधात
| देहाओ बहूहि खुज्जाहिं चिलायाहि वडाभिताहिं वामणियाहि पप्परीहिं बउसियाहिं जोणियाहिं पण्डवियाहिं ईसिणियाहिं घर-1 कथा आवश्यकामा
णियाहिं लासियाहिं देविलीहिं सिंहलीहिं आरबीहिं पुलिंदीहिं पक्कणीयाहिं बहलीहि मुरुंडीहिं सबरीहिं पारसीहिं णाणादे- दशाणभद्रः चूणौँ
सिवेसपरिमंडिताहि इच्छितचिंतितपत्धियवियाणियाहिं सदेसणेवत्थगहितसाहिं विणीताहि चेडियाचक्कबालवरिसघरकंचुइज्जमनियुक्ती
हयरगवदगपकिनाओ अंतेउराओ निग्गच्छति २ जेणेव ताई जाणाई तेणेव उवागच्छति उवागच्छित्ता जाव पाडिएक्कं २ जुग्गाई।
जाणाई दुरूहति २ नियतपरियाल साद्धं संपरिखुडाओ नगरं मज्झमझेणं जाप सामेंतेणेव उवागच्छंति, छत्तादीए जाव पासित्ता ॥४८३।। जाणादीणि चिट्ठभंति, तेहिं पच्चोरुभिचा पुष्फतंयोलमादीयं पाहाणाउ पविसज्जेंति २ आयंता जाव पंचविहेणं अभिगच्छंति, त०
सच्चित्ताणं दवाणं विउसरणताए एवं जहा पुबि जाच एगत्तीभावेणं जेणेव से भगवं तेणेव उवागच्छंति उवागच्छित्ता समणं भ० म. तिक्खुत्तो आदाहिणं पदाहिणं करेंति करेत्ता बंदति णमसति २ दसष्णभद्दराय पुरतो काउंठिताओ चेव सपरिवाराओ सुस्पसमाणीओ शर्मसमाणीओ अभिमुहाओ य विणएण पंजलियडाओ तिपिहाए पज्जुवासणाए पज्जुवासंति ॥
तेणं कालेणं तेण समएणं सके देविंदे जाच विहरति ततेण दसण्णस्स रण्णो इमं एयावं अणुट्टितं जाणित्ता एरावणं हस्थिरायं सद्दावेतिरएवं वयासि-गच्छाहि णं भो तुम देवाणुप्पिया! चोवढि दंतिसहस्साणि विउबाहि,एगएमाए बोंदीए चोवढि अड दन्ताणि अट्टा सिराणि विउमाहि,एगमेगे दंते अहट्ट पुस्खरिणीओ,एममेगाए पुक्खरिणीए अट्ठ पउमाणि सलसहस्सपचाणि, एगमेगे पउमपचे ॥४८३।। दिव्वं देविति दिव्वं देवज्जुत्ती दिव देवाणुमागं दिव्वं बत्तीसतिविहं नविहिं उबदसेहि, पुस्खरकण्णिायाए य पासादवडेंसर्ग, तत्था सक्के अद्भुहि अग्गमहिसीहिं सद्धिं जाय उग्गिज्जमाणे उवनच्चिज्जमाणे जाच पच्चप्पिणाह, सेवि जाव तहेच करेति । तते ण से |
दीप अनुक्रम
545455ERS
(192)