________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चूर्णी ।
सत्राक
13अविव नागाणं भरहो विव मणुयाणं अणहसमग्गो हद्वतुट्ठो परमाउ पालयाहि इट्ठजणसपरिवुडो बहूई वासाई बहूद पाससयाई पहरामा वश्वका वाससहस्साई दसण्णपुरस्स णगरस्स अण्णसिं च पण गामागर जाव सण्णिवेसाणं राईसरसत्थवाहपभितीणं च आहेवच्च जावदिशामा
आणाईसरसेणापच्चं कारेमाणे पालेमाण चिहराहिचिकटु जयजयसई पयुंजति । तते ण से दसण्णभदे राया वयणमालासहस्सेहि मान्धाताअभिथुबमाणे २ जाब दसण्णपुर नगर मझमझेणं जेणेव दसण्णकूडे पब्बत जाब तेणेव उवागच्छति, उवागच्छित्ता छत्तादीए नियुक्ती
हातित्धगरातिसए पासत्ति, पासित्ता हस्थिरतणं विट्ठभेति २ ततो पच्चोरुभति, पच्चोरुभित्ता अवहटु पंच रायककुधाई, तं॥४८२॥ खरंग जाव बीयणीय, एगसाडिय उत्तरासंग करेति, करेचा आयते चोक्खे परमसुइभूते अंजलिमउलियहत्थे सामि पंचविहण
अभिगमेणं अभिगच्छति, तं- हस्थिविक्ख० जाब एगत्तीभावकरणणं, जेणेव सामी तेणेव उवागच्छति, सार्मि तिक्खुत्तो *आदाहिण जाव करेति जाव तिबिहाए पज्जुवासणाए पज्जुबासह ।।
तते ण ताओ मंगलाबतिपामोक्खाओ देवीओ अंतपुरवरगताओ सतपागसहस्सपागेदि तेल्लाह अब्भंगिताओ समाणीओ सुकुमालपाणिपादाहिं हस्थियाहि चउबिहाए मुहपरिकम्मणाए संवाहणाए संवाधिया समाणा बाहुगसुभगसोवत्थियबद्धमाणगपूसमाणगजयविजयमंगलसतेहिं अभिथुब्बमाणी २ चउहि उदएहिं मज्जाविया समाणा अंगपरालहितांगीओ महरिहभदासणे निविट्ठाओ
कप्पितच्छेदायरियरहतगताओ महरिहगोसीससरसरत्तचंदणाउपरिवण्णागातसरीराओ महरिहपटसाडपरिहिताओ कुंडलउज्जो- ४८२|| &ाविताणणाओ हारोत्थयमुकतरइयवच्छाओ मुद्दियापियलंगुलीओ आविद्धमणिसुवष्णसुत्ताओ पालंबपर्कबमाणसुकतपडउत्तरिज्जाओं
कप्पितच्छेदायरियरपिअऽम्मातमल्लदामाओ गाणाविहकुसुमसुरभिमघमर्षितीओ महता गंधद्धणि मुयंतीओ भोगलच्छिउपगूढसब-12
दीप अनुक्रम
65
+
(191)