SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2 भाष्यं [१५०...] अध्ययनं [-] मूलं [- /गाथा-], निर्युक्तिः [८४१-८४७/८४१८४७ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2 श्री आवश्यक ताहि समिद्धरायकुलसेविताहिं कालागुरुपवरकुंदुरुक्कतुरुक्कध्वज्यंत सुरभिमघमषेंत गंधुद्धताहिरामाहिं सललिताहिं उमओ पासिंपि ऋद्धा चामराहिं उक्खिप्पमाणाहि सुहसीतलवातवीजितंगे मंगलजयसद्दकतालोए अणगगणणा यगजावसंपरिवुडे धवलमहामेहनिम्गते विव २ दशार्णभद्रः गहगण दिप्पंत रिक्खतारागणाण मज्झे ससिव्व पियदंसणे णरवती मज्जणघराओ पडिणिक्खमति, २ जेणेव बाहिरिया उवडाणसाला उपोद्घात जेणेव आभिसेके हत्थिरयणे तेणेव उवागच्छति, अंजणगिरिकूडसण्णिभं गयवर्ति नरवति दुरूढे । तते णं तंमि तस्स दूरूडस्स समानियुक्तीस पढमता इमे अड्ड मंगलगा पुरतो अधाणु०, एवं महिंदजायदेवादिवज्जं जथा सामिस्स निक्खमणे जाव पुरिसबगुरा चूर्णी 1182211 परिक्खिता दसण्णभहस्स रण्णो पुरतो य मग्गतो य पासतो व अहाणुपुब्बीए संपट्टिता, तते णं तस्स पुरतो महं आसा आसवारा जाब रहसंगल्ली अथा, ततेणं दसण्णभद्दे राया हारोत्थयसुकतरइतवच्छे कुंडलउज्जोतिताणणे मउडदित सिरए णरसीहे णरवती गरिंदे णरवसमे मरुयरायवसभरायकप्पे अम्महितं रायतयलच्छीए दीप्पमाणे इरिथखंधवरगते जाब से कोरंटमलदामेणं छणं धरिज्जमाणेणं सेतवरचामराहिं उदुब्खमाणीहिं सब्बिडीए जाव सब्बारोहेणं सव्वपुप्फ जाव णिग्घोसणाइतरवेणं दसष्णपुरं नगरं मज्झमज्येणं जाव दसण्णकूडे पव्वते जणेव सामी तेणेव पहारेत्थ गमणाए । ततेणं तस्स तथा निग्गच्छमाणस्स सिंघाडगजाब पहेसु बहवे अत्थस्थिता कामत्थिता जाव घंटियगणा ताहिं इट्ठाहिं कंताहि पियाहिं मणुष्णाहिं मणामाहिं मणाभिरामहि ओरालाहिं कलाणाहि सिवाहिं घण्णाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हादणिज्जाहिं अट्ठसवियाहि अपुणरुत्ताहि मितमहुरगंभीराहिं गाहियाहिं वग्गूहिं अभिगदता य अभित्थूर्णता य एवं वयासी जय जय णंदा! जय जय भद्दा ! अजितं जिणाहि जितं पालयाहि जितमज्यंमि त बसाहि तं देवः सयणमज्झे, इंदो चित्र देवाणं चंदो चिव ताराणं चमरो विव असुराणं धरणो (190) ||४८१॥
SR No.035054
Book TitleSachoornik Aagam Suttaani 05 Aavashyak 2 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy