________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2
भाष्यं [१५०...]
अध्ययनं [-]
मूलं [- /गाथा-], निर्युक्तिः [८४१-८४७/८४१८४७
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णां उपोद्घात
नियुक्तौ
||४८० ॥
| भद्दस्स रण्णो एगे पुरिसे विउलकयवित्ची भगवतो पउत्तिवाउए तद्देवसियं पतिं निवेदेति, तस्सणं पुरिसस्स बहवे अण्णे पुरिसा दिण्णभतिभत्तवेतणा भगवतो पउत्तिवाउया भगवतो तद्देवासेयं पउचि निवेदिति । तेणं कालेणं तेणं समपूणं दसण्णमहो राया बाहिरियाए उबद्वाणसालाए अणेगगणणा यगदंडणाय गराई सर तलबरमा उत्रियको इंबिय मंति महामंतिगणकदोवारियअमच्चचेढपीढमदनगरनियमसेद्विसेणावति सत्थवाहदूतसंधिपाल सद्धिं संपरिवुडे विहरति ।
वेणं काले तेणं समएणं समणे भगवं महावीरे आदिकरे तित्थकरे सहसंबुद्धे, पुरिमुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहस्थी, लोगुत्तमे लोगणाहे लोगप्पदीवे लोगप्पज्जोतकरे, अभयदए चक्खुद मग्गदए जीवदए सरणदए (चो हिदर), धम्मदए धम्मदेसर धम्मनायगे धम्मसारही धम्मवरचाउरंतचक्कवही, दीवो ताणं सरणं गती पट्ठा अप्पडितवरनाणदंसणधरे वियङ्कछदुमे अरहा जिणे केवली सवष्णू सव्वदरिसी सत्तुस्सेहे एवं जथा निक्खमणे जाव तरुणरविकिरण सरिसातिये अणासवे अममे अकिंचणे छिण्णगंथे निरुवलेवे वगतपेम्मरागदोसमोहे निम्गंथस्स पवयणस्स देखए णायए पतिडावर समणगणपती समणगणवंद परिवट्टए चोचीसबुद्धातीसेसपत्ते पणतीससच्चवयणातिसे सपने आगासगएणं छत्तेणं आगासफलियामरणं सपादपीठेणं सीहासणेणं सेतवरचामराहि उदूधुथ्वमाणीहिं२ पुरतो धम्मज्झएणं पकढिज्जमाणेणं अमेगाहिं समण अज्जियासाहस्सीहिं सद्धिं संपरिवुडे पुण्यापुच्चि चरमाणे गामाणुगामं दृइज्जमाणे सुहंसुहेण विहरमाणे दसष्णपुरस्स नगरस्स वहिता उवणगरग्गामं उवगते नगरं समोसरि तुकामे । तते गं से पउनि साहिं कणममिरिसंसिताहिं उप्पक्तितुरियचवलमणपवमजम सिग्घ वेगाहिं विणीताहिं हंसबहुगाहिं चैव कलितो णाणामणिकणगरतण महरिहतवणिज्जुज्जलविचित्तदंडाहिं वत्तीयाहिं नरपतिसरिससमुदय प्पमासणगरीहिं महग्घवरपट्टणुग्ग
(189)
दिशाणे भद्रः
॥४८० ॥