________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
श्री
प्रत
आवश्यक चूणों 18
दिशार्णभद्रः
सत्राक
निद्घोप्पण्णे अझुसिरे स्वयपडिरूबदरिसणिज्जे आयसतलोवमे सुरम्मे सीहासणसंठिते सुरूवे मुत्ताजालखइयंतकणे आयीणकरुय-* रणवणीततूलतुल्लफासे सच्चरतणामए अच्छे सण्हे लण्हे घड्ढे मढे नीलाए निम्मले निष्पके निकंकडच्छाए सप्पभे समीरिईए सउ- ऋद्धया
ज्जोवे जाव पडिरूवे । तत्थ णं दसण्णपुरे नगरे दसण्णभदे नामं राया होत्था, महताहिमवंतमहन्तमलयमंदरमहिंदसारे अच्चतवि
MI उपोद्घाता
सुद्धरायकुलवंससमपसूते निरंतरं रायलक्खणबिराइतंगमंगे बहुजणबहुमाणपूजिते सव्वगुणसमिद्धे खत्तिए मुदिते मुद्धामिसित्ते माउनियुक्ती पितुसुजाते दयामते सीमंकरे सीमंधरे मणुस्सिदे जणवदपिता जणवदपुरोहिते सेउकरे केउकरे णरवरे पुरिसवरे पुरिससीहे पुरिसबग्घे पुरि-31
सासीविस पुरिसवरपुंडरीए पुरिसवरगंधहस्थी अड्डे दिवे विचे विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजातरूबरयते | आयोगफ्योगसंपउत्ते विच्छडितपउरभत्तपाणे बहुदासीदासगोमहिसगवेलयप्पभूते पडिपुण्णजंतकोसकोट्ठागारायुधधरे बलबदुचल-| पच्चामि ओहयकंटय निहतकंटयं मलियकटयं उद्धियकंटयं अप्पडिकंटयं अकंटयं ओहयसत्तुं उद्धितसत्तुं निज्जितसत्तुं पराजितसत्तुं है ववगतदुरिभक्खचोरमारिभयविप्पमुक्कं खमं सिर्व सुभिक्ख पसंतडिंबडबरं फीतं पुरो जाणवदं रज पसासमाण विहरति। तस्तण
दसण्णभद्दस्स रण्णा मंगलावती नाम देवी होत्था सुकुमालपाणिपादा अधीणपडिपृण्णपंचेंदियसरीरा लक्षणवंजणगुणोववेता
माणुम्माणप्पमाणपडितुज्झा(पुण्णा)सुजातसव्वंगसुंदरंगी ससिमोम्माकारकतपियदसणा सुरूवा करतलपरिमितपसत्थतिवलीयवलिहै तमझा कुंडलुल्लिहियपीणगडलहा कोमुदिरयणिगरविमलपडिपुण्णसोम्मबदणा सिंगाराकारचारुवेसा संगतगतहसितमणिताचद्वित-18 विलाससललितसंल्लावणिपुणजुत्तोवयारकुसला सुंदरथणजहणवदणकरचरणणयणलायण्णरूयजोव्वणविलासकलिता दसण्णभदेण रण्णा सद्धि अणुरत्ता अविरत्ता इहे सद्दष्फरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे पच्चणुभवमाणा विहरति । तस्स दसष्ण
दीप अनुक्रम
%
%
(188)