________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2
भाष्यं [१५०...]
अध्ययनं [-]
मूलं [- / गाथा-], निर्युक्तिः [८४१-८४७/८४१८४७
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णां उपोद्घात नियुक्ती
॥४७७॥
दशाणभद्रः
विच्छिण्णा ओणतणतणतविष्वधाइत ओलं माणसाहप्पसाहविडिमा अवायीणपचा अणुदीणपत्ता अच्छिदपत्ता अविरलपत्ता ऋदयानिद्भूतजरढपंडुपत्ता नवहरितभिसंतपत्ता, भारंधकारसस्सिरिया उवणिग्गततरुणिपचपल्लव कोमल किसलत चलंत उज्जल सुकुमालपवाले सोभितवरंकुरम्गसिहरा निच्च कुसुमिता निच्च मोरिया निच्चं लवइता निच्च थवइता निच्च गोच्छिता निव्वं नमलिता निच्च जुवलिया निच्वं विणमिया निच्चं पणमिता निच्चं कुसुमितमाइवलचइयथव इयतगुलुइतगोच्छितजमलितजुवलितचिणामतपणमितसुविभत्तपिंडमंजरिवडंसयधरा सुकवरहिणमदणसाल कोइलमणोहरा रहतमचछप्पयकोरंटयभिंगारगकोणालजीवं जीवकनंदिमुहकविलपिंगलक्खयकारंडकचक्कवा य कलहंससारस अणे गसउणगणमिहुण वितरितसदुष्णइतमधुरसरनादिता सुरंमा संपिडितद| रितभमरमधुकरिपयरिपरिलेन्तमच छप्पदकुसुमासवलोल मधुकरिगणगु मुगुमेन्तगुंजतदे सभागा अन्नंतर पुष्पफला बाहिरप तोच्छ | ष्णा निरोदया सादुफला अकंटया णाणाविहगुच्छगुममंडवयरंम सोभितविचित्तसुहसेतुकेतुचहुला बाबीपोक्खरिणीदीहियासु य सुनिवे - | सितरंमजालघरया पिंडिमणीहारिमं सुगंधिं सुहसुरभिमणहरं च महता गंधद्धणिं मुयंता अणेगसगडरहजाणजुग्नगेल्लिवेल्लियसीय| संमाणियहरिसोदणा सुरंमा पासादीया दरिसणिज्जा अभिरूचा पडिरूवा || तस्स णं वणसंडस्स बहुमज्प्रदेसभाए एत्थ णं मह एगे असोगवरपादपे होत्था, दूरोगतमूलकंदवठ्ठलसंठित सिलिङषणमसिणनिद्धनिव्वणसुजातनिरुवहओविद्धपवरखंधी अणेकमर पक्र भुयगज्झे कुसुम्भरसमोन मंतप चलचिसालसाले मडुकरिभमरगणगुमगुमाइतनिलेंत उडूंत सस्सिरीए णाणासउणगण मिट्टणमधुरकण्णसुहपलॅतसद्दपउरे कुसविकुसविशुद्धरुक्खमूले पासादीये दरिसणिज्जे अभिरूवे पडिरूवे से णं असोगवरपादवे अहि बहूहिं तिलएहिं उसेहिं छत्तोदएहिं सिरीसेहिं सत्तिवण्णेहिं दहिवण्णेहिं लोवेहिं घएहिं चंदणेहिं अज्जुणेहिं निव्वेहिं कुडएहिं कलंबेहिं भच्चे हिं
(186)
॥४७७॥