________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
चूणों
सत्राक
दीप अनुक्रम
18 चेतियजुवतीसंनिविट्ठबहुलं उक्कोडितपावगंठिभदयभडतकरखंडरक्खरहितं खमं निरुबदुतं सुभिक्खं वसित्थसुहावासं अणेगकोडी- ऋडया आवश्यकता कुटुंबियाइण्णं निबुतसुहं गंदणवणसण्णिभपकासं उब्बिद्धचिरलगंभरिखाइयफलिहं चक्कगयामुसलमुसुंढिओरोहसतग्घिजमलक-बाशा
वाडघणदुप्पवेसं धणुकुडिलवंकपागारपरिक्खितं कविसीसयवट्टरइतसंठितचिरायमाणअट्टालयचरियदारगोपुरतोरणउण्णतसुविभचरानियुक्ती
यमगं छेयायरियरयितदढफलिहइंदकीले विवणिवणिछेयसिप्पियाइण्णनिबुतसुई सिंघाडयतियचउकचच्चरपणियावणविविखे
सपरिमंडियं सुरम्म नरबतिपविइण्णमहापहं अणेकनरतुरयमत्तकुंजररहपहकरसीयसंदमाणियाइण्णाजाणजुग्गं विमउलनवनलिोण-16 ॥४७६॥ सोभितजलं पंडरवरभवणसंणिवहितं उत्ताणयनयणपेच्छणिज्जं पासादीयं दरिसणज्ज अभिरूचं पडिरूव ॥ तस्स ण दसण्ण
हा पुरस्स नगरस्स पहिया उत्तरपुरस्थिमे दिसीभाग दसण्णकूडे नाम पब्बते होत्या, तुंगे गगणतलमणुलिहतसिहरे नाणाविहरुक्ख
गुच्छगुम्मलतावल्लियपरिगते हंसभिगमयूरकोंचसारसचक्कागमयणसालकोइलकुलोवगीते अणेकतडकडगविसमउज्झरपवातपन्भार18| सिहरपउर अच्छरगणदेवसंघविज्जाहरामेहुणसंविभिण्णे निच्चुण्णए दसण्णवरवीरपुरिसतेलोकबलवगस्सासमे सुभगे पियदंसणे
सुरुवे पासादीये ।। तस्स ण पब्बतस्स अदूरसामते गंदणवणे णाम बणसंडे होत्था, से णं किण्हे किण्होभासे एवं नीले हरिते सीतेल
निद्ध जाव तिव्वे तिव्वोभासे किण्हे किण्ह च्छाते घणकडितकंकडच्छाए रम्मे महामेहणिउरुंचभूते सब्बोउयपुष्फफलसमिद्धे रम्मे II पणदणप्पगासे पासादीए । तत्थ णं पादवा मूलवंतो एवं कंद. खंद० तया० सालप्पवालपत्चपुष्फफलबीयवंतो- मूले कंदे खंधे
तया य साले तथा पवाले य । पत्ते पुप्फे य फले बीये दसमे तु नातब्दे ॥१॥ अणुपुव्वसुजातरुइलबट्टभावपरिणता एकखंधी ॥४७६।। अणेगसाला अणेगसाहप्पसाहविढिमा अणेगनरवाममुप्पसारितभुजागेज्झघणविउलबद्खंधी पादीणपडिणायतसाला उदीणदाहिण-12
(185)