________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2
भाष्यं [ १५०...]
अध्ययनं [-]
मूलं [- / गाथा-], निर्युक्तिः [८४१-८४७/८४१८४७
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक चूर्णी
उपोद्घात
नियुक्ती
॥४७५॥
यं दृष्ट्वा वर्धते स्नेहः, कोष परिहीयते । स विज्ञेयो मनुष्येण, एप मे पूर्वबांधवः ।। २ ।। ताहे सो मणति-भगवं ! एतं पब्वावेध, वाढति विसज्जितो, ताहे सो पब्वावितो, तेसि आयरियाण य पासे भायावि से गेहेण पव्वतो, ते साधू ईरियासमिता अमिस्सितं तवं करेंति, वाहे सो तत्थ निदाणं करेति-जदि अस्थि इमस्स फलं तो आगमेस्साणं जणनयणानंदणो भवामि, निदाणं करेति, घोरं च तवं करेति, तादे कालगता देवलोकं गतो, चुतो वसुदेवपुत्तो वासुदेवो जातो, इतरोऽचि बलदेवो, एवं तेण वसणेणं सामाइयं लद्धं ॥
उत्सवे जहा पच्चतियाणि आभीराणि, ताणि साहूण पासे धम्मं सुर्णेति, ताहे देवलोगे वण्णेति, एवं तेर्सि अस्थि संमि धंमे बुद्धि:, अण्णदा कदाई इंदमहे वा अण्णम्मि वा उस्सवे ताणि नगरिं गताणिं, जारिसा वारवती, तत्थ लोगं पेच्छति मंडियपसाहियं सुगंधविचितवत्थं ताणि तं ददृण भणति एवं एस देवलोगो जो सो तदा साहूहिं वण्णितो, एचाहे जदि बच्चामो तो सुंदरतरं करेमो जा अम्देवि देवलोगे उवबज्जामो ताहे ताणि गताणि साहंति तेसिं साधूणं जो तुम्भेहिं अहं कहितो देवलोको अम्देहिं पच्चक्ख दिट्ठो, ताई ते मणति-न तारिसो देवलोगो, अण्णारिसो, ततो अनंतगुणो, ताहे ताणि अम्भहियजतिहरिसाणि पव्वइताणि, एवं उस्सवेण सामाइयलंभो ॥
इड्डित्ति, ते काले तेणं समएणं दसष्णपुरं नाम नगरं होत्था रिद्धत्थिभियसमिद्धं मुदितजणुज्जाणजाणवदं आइण्णजणमणूसं द्दलसतसहस्ससकङ्कविकट्ठलट्टपण्णत्त सेतुसीमं कुक्कुडसंडेययगामगोडल इक्खु जवसालिमालिणीयं गोमहिसगवेलकप्पभूतं आयारवन्त
(184)
व्यसनेन सामायिक लाभे
गंगदत्तः उत्सवेनाभीराः
॥४७५॥