________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2
भाष्यं [ १५०...]
अध्ययनं [-]
मूलं [- /गाथा-], निर्युक्तिः [८४१-८४७/८४१८४७
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूर्णां उपोद्घात नियुक्ती
॥४७२॥
सर्द निसामेति, तं चैव तते णं गोतमे जातसङ्के भगवंतमाह से कहमेतं मंते ? भगवानाह एवं खलु गोतमा ! तस्स सिवस्स स भाणितव्वं जाब तं मिच्छा, अहं पुण गोतमा । एवमाइक्खामि जंबुद्दीवादीया दीवा लवणादीया समुद्दा, संठाणतो एगविधे, वित्धारतो अणेगविधविहाणो दुगुणा दुगुणं पप्पाएमाणे २ एवं जहा जीवाभिगमे जाव सर्वभूरमणपज्जवसाणा अस्सि तिरिय| लोके असंखेज्जा दीवसमुद्दा समणाउसो !, तते णं से परिसा एयम सोच्चा हट्ठा भगवं वंदति जाव पडिगता । तते णं बहुजणो अष्णमण्णस्स एवं आइक्खति-जण्णं सव्वं भाणितव्वं जाव समणाउसो !, ततेणं से सिवे एतम निसामित्ता संकिते जाव कलुसमा चण्णे यावि होत्था, ततेणं विभंगे खिप्यामेव परिवडिते, ततेणं तस्स अम्मत्थिए समुप्पज्जित्था एवं खलु समणे भगवं जाव इह | सहसंचवणे उज्जाणे विहरति तं गच्छामि णं सामि वंदामि पज्जुवासामि, एतं णे इहभवे परभवे य जाव भविस्सतित्तिक जाव | सव्वं भंडोवगरणं गहाय जेणेव भगत्रं तेणेव उवागच्छति, तिक्खुत्तो वंदति, वंदित्ता नच्चासपणे जाव पंजलिकडे पज्जुवासति, ततेणं भगवता धम्मे कहिते ततेणं सिवे धम्मं सोच्चा जहा खंदओ उत्तरपुरत्थिमं जाव तं सव्वं एडेति, सयमेव पंचमुट्ठियं लोयं करेति, एवं जहा उसभदत्तो तहेव पव्वतिओ, तहेव एकारस अंगाई अधिज्जति, तहेब जाव सव्वदुक्खप्पहीणे। एवं विभंगण सब्वस्स लाभो । संजोगेणं वियोगेण लंभो होज्जा । जथा दो महुराओ, तत्थ उत्तराओ वाणियओ दक्खिणं गओ, तत्थवि तत्प्रतिमो वाणियओ, तेण से पाहुणयं कतं, ताहे ते निरंतरमित्ता जाता, अहं थिरतरा पीती होहित्ति जदि अम्हे पुतो धृता य जाति तो संजोगं करेस्सामो, ताहे दक्खिणेणं उत्तरस्स धृता वरिता, तेण दिष्णा, बालाणि, एत्थंतरे दक्खिणमहरओ वाणियओ मतो, पुत्तो से तंमि ठाणे ठितो, अण्णदा सो हाति चउद्दिसिं सोवण्णिता कलसा, ताण चाहिं रुप्पमता ताण चाहिं तंविता ताण
(181)
विभंगे
शिव
राजर्षिः
॥४७२||