________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-4 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 2
भाष्यं [१५०...]
अध्ययनं [-]
मूलं [- /गाथा-], निर्युक्ति: [८४१-८४७/८४१-८४७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४०]मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि-2
श्री आवश्यक
चूण उपोद्घात
नियुक्तौ
॥४७३॥
बाहिं मडियामया, अण्णदा ण्हाणविधी रयिता, तस्स पुत्र्याए दिसाए सोवणिओ कलसो आगासेण नडो, एवं चउदिसिंपि, एवं सव्वे गट्टाओ, उडितस्स हाणपीढमवि गहूं, तस्स अद्धिती जाता, नाडइज्जाओ वारिताओ जाव घरं पविट्टो, ताहे उडवितो मोयणविधी, ताहे सोवष्णियरुप्पमताणि रइयाणि, एकेके भायणं नासितुमार, ताहे सो ते णासंतए पेच्छति, जावि से मूलपाती सावि से णासितुमारद्धा, ताहे तेण गहिता, तं हत्थेण गहितं तत्तियं लग्गं, सेसं नई, ताहे सिरिघरं गतो जोएति जाव सोवि रीफओ, जंपि निधाणपत्तं तंपि नई पि आभरणं तंपि नत्थि, जंपि वढिपत्तं तेवि भणंति- तुमं न जाणामो, जोचि सो दासीदासवग्गो सोवि से गड्डो, ताहे चिंतेड़- पव्बइयामि, धम्मघोसाणं अंत पव्वइतो, सामाइयमादीणि एका रस अंगाणि अधीयाणि, तेण खंडेण इत्थगएणं कोतुहलणं जदि पेच्छिज्जामि विहरंतो उत्तरमद्दुरं गओ, ताणिवि तस्स रयणाणि ससुरकुलं गयाणि, ते य कलसा, ताहे सो माधुरी उबगिज्जतो मज्जति जाव ते आगता कलसा, तांहे सो तेहिं चैव पमज्जितो, ताहे भोषणवेलाए तं भोयणमंडगं उचgवितं, जहापरिवाडीय ठितं. सोवि साधू तं घरं पविट्ठो, तस्स सत्थाहस्स धूता पढमजोव्वणे वट्टमाणी वीयणगं गहाय अच्छति, ताहे सो साध्वी भोयणभंडग पेच्छति, सत्थवाहेण से भिक्खं नीणावितं, गहितेवि अच्छति, ताहे सत्थाहो भणति किं भगवं एतं चीड पलोएह १, ताहे सो भणति नत्थि ममं चेडीय पयोयणं, मंडगं पलोएमि, ताहे पुच्छति कतो एतस्स तुज्झ आगमो 2, सो भणति अज्जगपज्जगागतं, तेण भणितं सम्भावं साहह, तेण भणितं ममं व्हातंतस्स एवं चैव पहातविधी बर्द्विता, एवं सव्वाणिवि, जेमणवेलाए मोयणविधी जान सिरिषराणि भरिताणि, निक्खेवाणिचि दिट्ठाणि, अदिपृथ्वाय धारणया आणेचा देति, ताहे सो भणति एतं सव्वं मम आसी, कित्थ १, ताहे कहेति सो व्हाणादी, जदि न पत्तियसि तो इमं पादीखंड
(182)
संयोगवियोगयोः माधुरी
1180211