________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
सत्राक
दीप अनुक्रम
श्री पसरति २ कंदादीणि गेण्डति २ किढिणसंकाइयं करेति, करेचा दन्भे य कुसे य समिहाओ व पत्तामोयं च गेण्हति, सयं विभंगे आवश्यक उडपयं उवागच्छति, उवागच्छेचा बलिं उद्वेति, उबलेवणसम्मज्जणं करेति, करेचा दम्भकलसहत्यगते गंगाए उवागच्छति,
शिवचूर्णी | जलमज्जणं करेति, आयते चोक्खे सुतिभूते देवतापतिकतकज्जे सदब्भकलसहत्थगते उडयं उवागच्छति, दम्भहि य कुसेहिट्री
राजर्षिः उपोद्घातसय बालुयाए यदि रएति, सरएणं अरणिं मथेति अग्गि पाडेति समिहाकट्ठाई पक्सिवति अग्गि उज्जालेति अग्गिस्स नियुक्ती दाहिणे पासे सगाई समादधे, तं०-सकहं बक्कलं ठाणं सध्झामंडं कमंडलु दंडदारं तवप्पाणं, अंह ताई समितो समाः मधूण य ॥४७ ॥
दघतेण य तंदुलेहि य अग्गि हुणति चर्स साहेति बलिं विस्सदेवं करोति अतिहिपूर्य करेति, ततो पच्छा अप्पणा आहारेति । ततोला
दोच्च छद्रुक्खमणं, एवं जथा पढम, नवरं दाहिणं दिसि पोषखति, जमे राया, सेस तं चेव । एवं तच्च, दिसा पच्छिमा राया,
वरुषो। चउत्थं उत्तरा दिसा बेसमणो महाराया । ततेण तस्स सिवस्स रायरिसिस्स छढुंछड्डेणं अणिक्षिणं दिसाचक्कवालएणं बीसयोर्कमेण जाव आयावेमाणस्स पगतिभद्दताए जाव विणीतताए अण्णया कदायी तदावरणिज्जाणं कम्माण खओवसमेणं ईहाका वहमग्गणगसणं करेमाणस्स विभंगे नानं अण्णाणे समुप्पण्णे, से णं तेणं पासति अस्सि लोए सत्त दी सच समुदे, तेण परं न जाणति, तते णं से रायरिसी इस्थिणापुरे णगरे सिंघाडगतिय जाब पहेसु अण्णमण्णस्स एवं आइक्खइ-एवं खलु देवाणुप्पिया! अस्सि लोए सत्त दीवा सत्त समुदा, तेण परं दीवा य सागरा य चोच्छिष्णा, तते णं बहुजणो अण्णमण्णस्स एवं आतिक्सति- एवं /1॥४७१॥ खलु तं चेष जाय तेण परं बोच्छिण्णा , से कहमेतं मण्णे एवं ।। तेणे कालेण तेणं समएणं सामी समोसढो, जाव परिसा पडिगता, तेणं कालेण तेण समएणं गोतमो जाय अडमाणो बहुजगस्स
FARSAAS
(180)