________________
आगम
(४०)
भाग-4 “आवश्यक'- मूलसूत्र अध्ययनं , मूलं - गाथा-], नियुक्ति : [८४१-८४७/८४१-८४७], भाष्यं [१५०...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि-2
प्रत
श्री चितमाणस्स अयमेतारूचे जाव समुप्पज्जित्था अस्थि ता मे पुरापोराणाणं सुचिण्णाण सुप्परफताण सुभाण कल्लाणाणं कडाण 31 विभंगे आवश्यक
शिव| कम्माण कलाण फलविसेसे जण हिरण्णण वडामि मुवणेणं बढामि जाब संतसारसावतेज्जेणं अतीव अतीव अभिवट्टामि, तं किण चूर्णी ।
राजर्षिः अहं पुरापोराणाण मुचिण्णाण जाव कडाणं कम्माणं एगतसोक्खतं उबेहमाणे विहरामि , तं जाव ताव अहं हिरण वड्डामि तं उपायात नियुक्ती
व जाप अभिवढामि जावं च मे सामन्तरायाणोवि वसे वर्दति ताव ता मे सयं कल्लं पादु जाव जलते सुबहुलोहकडाहिकडच्छु
यं तपि य तावसभंडय घडावेत्ता सिवभई कुमारं रज्जे ठवेचा तं तावसभंडगं गहाय जे इमे गंगाकूला याणपत्था तावसा भवंति, ॥४७०11०-होतिया गोतिया जथा उववाइए जाव कसोल्लियंपिव अप्पाणं करेमाणा विहरंति, तत्थ णजे ते दिसापोक्खिया तावसा
तेसिं अंतिय मुंडे भवित्ता दिसापोक्खियतावसचाए पब्बइत्तए, पव्वतिएवि यण समाणे अयमेतारूवे अभिग्गहं अभिगिहिस्सामिकप्पति मे जावज्जीवाए छटुंछद्रेणं अनिक्षिणे दिसाचक्कवालएणं तबोकम्मेणं उड्डे बाहाओ पगिज्झिय २ सूराभिमुहस्स जाव विहरित्तएत्तिकटु एवं संपेहेति संपेहेत्ता कहं जाव घडावेचा सोभणसि तिहिकरणदिवसनक्खत्तमुहुत्तीस विपुलं असणं ४ उबक्खडावेति २ मित्तणाइ जाव खचिए य आमंतेति २ कतवलिकम्मे जाव सक्कारेति संमाणात जात्र आपुच्छित्ता भंडगं गहाय दिसापोक्खियतावसत्ताए पब्वइए जाब तं चेव अभिग्गहं गेण्हति २ पढमं छद्रुक्खमणउवसंपज्जित्ताणं विहरति, तते गं पारणगंसि आतावणभूमिओ पच्चोरुभति २ चा वाकलवत्थनियत्थे जेणेव सए उडए तेणेव उवागच्छति, किढिणरांकाइयं गेण्हति गेहेत्ता पुरस्चिम दिसि पोक्खेति, पोक्खेत्ता पुरस्थिमाए दिसाए सोमो महाराया पत्याणपत्थितं अभिरक्षतु सिर्व रायरिसिं ट्र अभि० २, जाणि य सत्थ कंदाणि य मूलाणि य तयाणि य पचाणि य जाव हरिताणि य अणुजाणतुचिकटु पुरस्थिम दिस।
दीप अनुक्रम
॥४७॥
(179)